संस्कृत धातुरूप - घष् (Samskrit Dhaturoop - ghaSh)

घष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घषते घषेते घषन्ते
मध्यमपुरुषः घषसे घषेथे घषध्वे
उत्तमपुरुषः घषे घषावहे घषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघषे जघषाते जघषिरे
मध्यमपुरुषः जघषिषे जघषाथे जघषिध्वे
उत्तमपुरुषः जघषे जघषिवहे जघषिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घषिता घषितारौ घषितारः
मध्यमपुरुषः घषितासे घषितासाथे घषिताध्वे
उत्तमपुरुषः घषिताहे घषितास्वहे घषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घषिष्यते घषिष्येते घषिष्यन्ते
मध्यमपुरुषः घषिष्यसे घषिष्येथे घषिष्यध्वे
उत्तमपुरुषः घषिष्ये घषिष्यावहे घषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घषताम् घषेताम् घषन्ताम्
मध्यमपुरुषः घषस्व घषेथाम् घषध्वम्
उत्तमपुरुषः घषै घषावहै घषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघषत अघषेताम् अघषन्त
मध्यमपुरुषः अघषथाः अघषेथाम् अघषध्वम्
उत्तमपुरुषः अघषे अघषावहि अघषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घषेत घषेयाताम् घषेरन्
मध्यमपुरुषः घषेथाः घषेयाथाम् घषेध्वम्
उत्तमपुरुषः घषेय घषेवहि घषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घषिषीष्ट घषिषीयास्ताम् घषिषीरन्
मध्यमपुरुषः घषिषीष्ठाः घषिषीयास्थाम् घषिषीध्वम्
उत्तमपुरुषः घषिषीय घषिषीवहि घषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघषिष्ट अघषिषाताम् अघषिषत
मध्यमपुरुषः अघषिष्ठाः अघषिषाथाम् अघषिध्वम्
उत्तमपुरुषः अघषिषि अघषिष्वहि अघषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघषिष्यत अघषिष्येताम् अघषिष्यन्त
मध्यमपुरुषः अघषिष्यथाः अघषिष्येथाम् अघषिष्यध्वम्
उत्तमपुरुषः अघषिष्ये अघषिष्यावहि अघषिष्यामहि