संस्कृत धातुरूप - गृह् (Samskrit Dhaturoop - gRRih)

गृह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हते गर्हेते गर्हन्ते
मध्यमपुरुषः गर्हसे गर्हेथे गर्हध्वे
उत्तमपुरुषः गर्हे गर्हावहे गर्हामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगृहे जगृहाते जगृहिरे
मध्यमपुरुषः जगृहिषे, जघृक्षे जगृहाथे जगृहिढ्वे, जगृहिध्वे, जघृढ्वे
उत्तमपुरुषः जगृहे जगृहिवहे, जगृह्वहे जगृहिमहे, जगृह्महे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्ढा, गर्हिता गर्ढारौ, गर्हितारौ गर्ढारः, गर्हितारः
मध्यमपुरुषः गर्ढासे, गर्हितासे गर्ढासाथे, गर्हितासाथे गर्ढाध्वे, गर्हिताध्वे
उत्तमपुरुषः गर्ढाहे, गर्हिताहे गर्ढास्वहे, गर्हितास्वहे गर्ढास्महे, गर्हितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हिष्यते, घर्क्ष्यते गर्हिष्येते, घर्क्ष्येते गर्हिष्यन्ते, घर्क्ष्यन्ते
मध्यमपुरुषः गर्हिष्यसे, घर्क्ष्यसे गर्हिष्येथे, घर्क्ष्येथे गर्हिष्यध्वे, घर्क्ष्यध्वे
उत्तमपुरुषः गर्हिष्ये, घर्क्ष्ये गर्हिष्यावहे, घर्क्ष्यावहे गर्हिष्यामहे, घर्क्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हताम् गर्हेताम् गर्हन्ताम्
मध्यमपुरुषः गर्हस्व गर्हेथाम् गर्हध्वम्
उत्तमपुरुषः गर्है गर्हावहै गर्हामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्हत अगर्हेताम् अगर्हन्त
मध्यमपुरुषः अगर्हथाः अगर्हेथाम् अगर्हध्वम्
उत्तमपुरुषः अगर्हे अगर्हावहि अगर्हामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हेत गर्हेयाताम् गर्हेरन्
मध्यमपुरुषः गर्हेथाः गर्हेयाथाम् गर्हेध्वम्
उत्तमपुरुषः गर्हेय गर्हेवहि गर्हेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हिषीष्ट, घृक्षीष्ट गर्हिषीयास्ताम्, घृक्षीयास्ताम् गर्हिषीरन्, घृक्षीरन्
मध्यमपुरुषः गर्हिषीष्ठाः, घृक्षीष्ठाः गर्हिषीयास्थाम्, घृक्षीयास्थाम् गर्हिषीढ्वम्, गर्हिषीध्वम्, घृक्षीध्वम्
उत्तमपुरुषः गर्हिषीय, घृक्षीय गर्हिषीवहि, घृक्षीवहि गर्हिषीमहि, घृक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्हिष्ट, अघृक्षत अगर्हिषाताम्, अघृक्षाताम् अगर्हिषत, अघृक्षन्त
मध्यमपुरुषः अगर्हिष्ठाः, अघृक्षथाः अगर्हिषाथाम्, अघृक्षाथाम् अगर्हिढ्वम्, अगर्हिध्वम्, अघृक्षध्वम्
उत्तमपुरुषः अगर्हिषि, अघृक्षि अगर्हिष्वहि, अघृक्षावहि अगर्हिष्महि, अघृक्षामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्हिष्यत, अघर्क्ष्यत अगर्हिष्येताम्, अघर्क्ष्येताम् अगर्हिष्यन्त, अघर्क्ष्यन्त
मध्यमपुरुषः अगर्हिष्यथाः, अघर्क्ष्यथाः अगर्हिष्येथाम्, अघर्क्ष्येथाम् अगर्हिष्यध्वम्, अघर्क्ष्यध्वम्
उत्तमपुरुषः अगर्हिष्ये, अघर्क्ष्ये अगर्हिष्यावहि, अघर्क्ष्यावहि अगर्हिष्यामहि, अघर्क्ष्यामहि