संस्कृत धातुरूप - ध्वृ (Samskrit Dhaturoop - dhvRRi)

ध्वृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वरति ध्वरतः ध्वरन्ति
मध्यमपुरुषः ध्वरसि ध्वरथः ध्वरथ
उत्तमपुरुषः ध्वरामि ध्वरावः ध्वरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्वार दध्वरतुः दध्वरुः
मध्यमपुरुषः दध्वर्थ दध्वरथुः दध्वर
उत्तमपुरुषः दध्वर, दध्वार दध्वरिव दध्वरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वर्ता ध्वर्तारौ ध्वर्तारः
मध्यमपुरुषः ध्वर्तासि ध्वर्तास्थः ध्वर्तास्थ
उत्तमपुरुषः ध्वर्तास्मि ध्वर्तास्वः ध्वर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वरिष्यति ध्वरिष्यतः ध्वरिष्यन्ति
मध्यमपुरुषः ध्वरिष्यसि ध्वरिष्यथः ध्वरिष्यथ
उत्तमपुरुषः ध्वरिष्यामि ध्वरिष्यावः ध्वरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वरतात्, ध्वरताद्, ध्वरतु ध्वरताम् ध्वरन्तु
मध्यमपुरुषः ध्वर, ध्वरतात्, ध्वरताद् ध्वरतम् ध्वरत
उत्तमपुरुषः ध्वराणि ध्वराव ध्वराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वरत्, अध्वरद् अध्वरताम् अध्वरन्
मध्यमपुरुषः अध्वरः अध्वरतम् अध्वरत
उत्तमपुरुषः अध्वरम् अध्वराव अध्वराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वरेत्, ध्वरेद् ध्वरेताम् ध्वरेयुः
मध्यमपुरुषः ध्वरेः ध्वरेतम् ध्वरेत
उत्तमपुरुषः ध्वरेयम् ध्वरेव ध्वरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वर्यात्, ध्वर्याद् ध्वर्यास्ताम् ध्वर्यासुः
मध्यमपुरुषः ध्वर्याः ध्वर्यास्तम् ध्वर्यास्त
उत्तमपुरुषः ध्वर्यासम् ध्वर्यास्व ध्वर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वार्षीत्, अध्वार्षीद् अध्वार्ष्टाम् अध्वार्षुः
मध्यमपुरुषः अध्वार्षीः अध्वार्ष्टम् अध्वार्ष्ट
उत्तमपुरुषः अध्वार्षम् अध्वार्ष्व अध्वार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वरिष्यत्, अध्वरिष्यद् अध्वरिष्यताम् अध्वरिष्यन्
मध्यमपुरुषः अध्वरिष्यः अध्वरिष्यतम् अध्वरिष्यत
उत्तमपुरुषः अध्वरिष्यम् अध्वरिष्याव अध्वरिष्याम