संस्कृत धातुरूप - घघ् (Samskrit Dhaturoop - ghagh)

घघ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घघति घघतः घघन्ति
मध्यमपुरुषः घघसि घघथः घघथ
उत्तमपुरुषः घघामि घघावः घघामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघाघ जघघतुः जघघुः
मध्यमपुरुषः जघघिथ जघघथुः जघघ
उत्तमपुरुषः जघघ, जघाघ जघघिव जघघिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घघिता घघितारौ घघितारः
मध्यमपुरुषः घघितासि घघितास्थः घघितास्थ
उत्तमपुरुषः घघितास्मि घघितास्वः घघितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घघिष्यति घघिष्यतः घघिष्यन्ति
मध्यमपुरुषः घघिष्यसि घघिष्यथः घघिष्यथ
उत्तमपुरुषः घघिष्यामि घघिष्यावः घघिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घघतात्, घघताद्, घघतु घघताम् घघन्तु
मध्यमपुरुषः घघ, घघतात्, घघताद् घघतम् घघत
उत्तमपुरुषः घघानि घघाव घघाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघघत्, अघघद् अघघताम् अघघन्
मध्यमपुरुषः अघघः अघघतम् अघघत
उत्तमपुरुषः अघघम् अघघाव अघघाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घघेत्, घघेद् घघेताम् घघेयुः
मध्यमपुरुषः घघेः घघेतम् घघेत
उत्तमपुरुषः घघेयम् घघेव घघेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घघ्यात्, घघ्याद् घघ्यास्ताम् घघ्यासुः
मध्यमपुरुषः घघ्याः घघ्यास्तम् घघ्यास्त
उत्तमपुरुषः घघ्यासम् घघ्यास्व घघ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघघीत्, अघघीद्, अघाघीत्, अघाघीद् अघघिष्टाम्, अघाघिष्टाम् अघघिषुः, अघाघिषुः
मध्यमपुरुषः अघघीः, अघाघीः अघघिष्टम्, अघाघिष्टम् अघघिष्ट, अघाघिष्ट
उत्तमपुरुषः अघघिषम्, अघाघिषम् अघघिष्व, अघाघिष्व अघघिष्म, अघाघिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघघिष्यत्, अघघिष्यद् अघघिष्यताम् अघघिष्यन्
मध्यमपुरुषः अघघिष्यः अघघिष्यतम् अघघिष्यत
उत्तमपुरुषः अघघिष्यम् अघघिष्याव अघघिष्याम