संस्कृत धातुरूप - गल्ह् (Samskrit Dhaturoop - galh)

गल्ह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्हते गल्हेते गल्हन्ते
मध्यमपुरुषः गल्हसे गल्हेथे गल्हध्वे
उत्तमपुरुषः गल्हे गल्हावहे गल्हामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगल्हे जगल्हाते जगल्हिरे
मध्यमपुरुषः जगल्हिषे जगल्हाथे जगल्हिढ्वे, जगल्हिध्वे
उत्तमपुरुषः जगल्हे जगल्हिवहे जगल्हिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्हिता गल्हितारौ गल्हितारः
मध्यमपुरुषः गल्हितासे गल्हितासाथे गल्हिताध्वे
उत्तमपुरुषः गल्हिताहे गल्हितास्वहे गल्हितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्हिष्यते गल्हिष्येते गल्हिष्यन्ते
मध्यमपुरुषः गल्हिष्यसे गल्हिष्येथे गल्हिष्यध्वे
उत्तमपुरुषः गल्हिष्ये गल्हिष्यावहे गल्हिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्हताम् गल्हेताम् गल्हन्ताम्
मध्यमपुरुषः गल्हस्व गल्हेथाम् गल्हध्वम्
उत्तमपुरुषः गल्है गल्हावहै गल्हामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगल्हत अगल्हेताम् अगल्हन्त
मध्यमपुरुषः अगल्हथाः अगल्हेथाम् अगल्हध्वम्
उत्तमपुरुषः अगल्हे अगल्हावहि अगल्हामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्हेत गल्हेयाताम् गल्हेरन्
मध्यमपुरुषः गल्हेथाः गल्हेयाथाम् गल्हेध्वम्
उत्तमपुरुषः गल्हेय गल्हेवहि गल्हेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्हिषीष्ट गल्हिषीयास्ताम् गल्हिषीरन्
मध्यमपुरुषः गल्हिषीष्ठाः गल्हिषीयास्थाम् गल्हिषीढ्वम्, गल्हिषीध्वम्
उत्तमपुरुषः गल्हिषीय गल्हिषीवहि गल्हिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगल्हिष्ट अगल्हिषाताम् अगल्हिषत
मध्यमपुरुषः अगल्हिष्ठाः अगल्हिषाथाम् अगल्हिढ्वम्, अगल्हिध्वम्
उत्तमपुरुषः अगल्हिषि अगल्हिष्वहि अगल्हिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगल्हिष्यत अगल्हिष्येताम् अगल्हिष्यन्त
मध्यमपुरुषः अगल्हिष्यथाः अगल्हिष्येथाम् अगल्हिष्यध्वम्
उत्तमपुरुषः अगल्हिष्ये अगल्हिष्यावहि अगल्हिष्यामहि