संस्कृत धातुरूप - गर्ह् (Samskrit Dhaturoop - garh)

गर्ह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हते गर्हेते गर्हन्ते
मध्यमपुरुषः गर्हसे गर्हेथे गर्हध्वे
उत्तमपुरुषः गर्हे गर्हावहे गर्हामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगर्हे जगर्हाते जगर्हिरे
मध्यमपुरुषः जगर्हिषे जगर्हाथे जगर्हिढ्वे, जगर्हिध्वे
उत्तमपुरुषः जगर्हे जगर्हिवहे जगर्हिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हिता गर्हितारौ गर्हितारः
मध्यमपुरुषः गर्हितासे गर्हितासाथे गर्हिताध्वे
उत्तमपुरुषः गर्हिताहे गर्हितास्वहे गर्हितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हिष्यते गर्हिष्येते गर्हिष्यन्ते
मध्यमपुरुषः गर्हिष्यसे गर्हिष्येथे गर्हिष्यध्वे
उत्तमपुरुषः गर्हिष्ये गर्हिष्यावहे गर्हिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हताम् गर्हेताम् गर्हन्ताम्
मध्यमपुरुषः गर्हस्व गर्हेथाम् गर्हध्वम्
उत्तमपुरुषः गर्है गर्हावहै गर्हामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्हत अगर्हेताम् अगर्हन्त
मध्यमपुरुषः अगर्हथाः अगर्हेथाम् अगर्हध्वम्
उत्तमपुरुषः अगर्हे अगर्हावहि अगर्हामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हेत गर्हेयाताम् गर्हेरन्
मध्यमपुरुषः गर्हेथाः गर्हेयाथाम् गर्हेध्वम्
उत्तमपुरुषः गर्हेय गर्हेवहि गर्हेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्हिषीष्ट गर्हिषीयास्ताम् गर्हिषीरन्
मध्यमपुरुषः गर्हिषीष्ठाः गर्हिषीयास्थाम् गर्हिषीढ्वम्, गर्हिषीध्वम्
उत्तमपुरुषः गर्हिषीय गर्हिषीवहि गर्हिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्हिष्ट अगर्हिषाताम् अगर्हिषत
मध्यमपुरुषः अगर्हिष्ठाः अगर्हिषाथाम् अगर्हिढ्वम्, अगर्हिध्वम्
उत्तमपुरुषः अगर्हिषि अगर्हिष्वहि अगर्हिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्हिष्यत अगर्हिष्येताम् अगर्हिष्यन्त
मध्यमपुरुषः अगर्हिष्यथाः अगर्हिष्येथाम् अगर्हिष्यध्वम्
उत्तमपुरुषः अगर्हिष्ये अगर्हिष्यावहि अगर्हिष्यामहि