संस्कृत धातुरूप - बर्ह् (Samskrit Dhaturoop - barh)

बर्ह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हते बर्हेते बर्हन्ते
मध्यमपुरुषः बर्हसे बर्हेथे बर्हध्वे
उत्तमपुरुषः बर्हे बर्हावहे बर्हामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबर्हे बबर्हाते बबर्हिरे
मध्यमपुरुषः बबर्हिषे बबर्हाथे बबर्हिढ्वे, बबर्हिध्वे
उत्तमपुरुषः बबर्हे बबर्हिवहे बबर्हिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हिता बर्हितारौ बर्हितारः
मध्यमपुरुषः बर्हितासे बर्हितासाथे बर्हिताध्वे
उत्तमपुरुषः बर्हिताहे बर्हितास्वहे बर्हितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हिष्यते बर्हिष्येते बर्हिष्यन्ते
मध्यमपुरुषः बर्हिष्यसे बर्हिष्येथे बर्हिष्यध्वे
उत्तमपुरुषः बर्हिष्ये बर्हिष्यावहे बर्हिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हताम् बर्हेताम् बर्हन्ताम्
मध्यमपुरुषः बर्हस्व बर्हेथाम् बर्हध्वम्
उत्तमपुरुषः बर्है बर्हावहै बर्हामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्हत अबर्हेताम् अबर्हन्त
मध्यमपुरुषः अबर्हथाः अबर्हेथाम् अबर्हध्वम्
उत्तमपुरुषः अबर्हे अबर्हावहि अबर्हामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हेत बर्हेयाताम् बर्हेरन्
मध्यमपुरुषः बर्हेथाः बर्हेयाथाम् बर्हेध्वम्
उत्तमपुरुषः बर्हेय बर्हेवहि बर्हेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हिषीष्ट बर्हिषीयास्ताम् बर्हिषीरन्
मध्यमपुरुषः बर्हिषीष्ठाः बर्हिषीयास्थाम् बर्हिषीढ्वम्, बर्हिषीध्वम्
उत्तमपुरुषः बर्हिषीय बर्हिषीवहि बर्हिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्हिष्ट अबर्हिषाताम् अबर्हिषत
मध्यमपुरुषः अबर्हिष्ठाः अबर्हिषाथाम् अबर्हिढ्वम्, अबर्हिध्वम्
उत्तमपुरुषः अबर्हिषि अबर्हिष्वहि अबर्हिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्हिष्यत अबर्हिष्येताम् अबर्हिष्यन्त
मध्यमपुरुषः अबर्हिष्यथाः अबर्हिष्येथाम् अबर्हिष्यध्वम्
उत्तमपुरुषः अबर्हिष्ये अबर्हिष्यावहि अबर्हिष्यामहि