संस्कृत धातुरूप - बद् (Samskrit Dhaturoop - bad)

बद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बदति बदतः बदन्ति
मध्यमपुरुषः बदसि बदथः बदथ
उत्तमपुरुषः बदामि बदावः बदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबाद बेदतुः बेदुः
मध्यमपुरुषः बेदिथ बेदथुः बेद
उत्तमपुरुषः बबद, बबाद बेदिव बेदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बदिता बदितारौ बदितारः
मध्यमपुरुषः बदितासि बदितास्थः बदितास्थ
उत्तमपुरुषः बदितास्मि बदितास्वः बदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बदिष्यति बदिष्यतः बदिष्यन्ति
मध्यमपुरुषः बदिष्यसि बदिष्यथः बदिष्यथ
उत्तमपुरुषः बदिष्यामि बदिष्यावः बदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बदतात्, बदताद्, बदतु बदताम् बदन्तु
मध्यमपुरुषः बद, बदतात्, बदताद् बदतम् बदत
उत्तमपुरुषः बदानि बदाव बदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबदत्, अबदद् अबदताम् अबदन्
मध्यमपुरुषः अबदः अबदतम् अबदत
उत्तमपुरुषः अबदम् अबदाव अबदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बदेत्, बदेद् बदेताम् बदेयुः
मध्यमपुरुषः बदेः बदेतम् बदेत
उत्तमपुरुषः बदेयम् बदेव बदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बद्यात्, बद्याद् बद्यास्ताम् बद्यासुः
मध्यमपुरुषः बद्याः बद्यास्तम् बद्यास्त
उत्तमपुरुषः बद्यासम् बद्यास्व बद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबदीत्, अबदीद्, अबादीत्, अबादीद् अबदिष्टाम्, अबादिष्टाम् अबदिषुः, अबादिषुः
मध्यमपुरुषः अबदीः, अबादीः अबदिष्टम्, अबादिष्टम् अबदिष्ट, अबादिष्ट
उत्तमपुरुषः अबदिषम्, अबादिषम् अबदिष्व, अबादिष्व अबदिष्म, अबादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबदिष्यत्, अबदिष्यद् अबदिष्यताम् अबदिष्यन्
मध्यमपुरुषः अबदिष्यः अबदिष्यतम् अबदिष्यत
उत्तमपुरुषः अबदिष्यम् अबदिष्याव अबदिष्याम