संस्कृत धातुरूप - ईर् (Samskrit Dhaturoop - Ir)

ईर्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईर्ते ईराते ईरते
मध्यमपुरुषः ईर्षे ईराथे ईर्ध्वे
उत्तमपुरुषः ईरे ईर्वहे ईर्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईराञ्चक्रे, ईरामास, ईराम्बभूव ईराञ्चक्राते, ईरामासतुः, ईराम्बभूवतुः ईराञ्चक्रिरे, ईरामासुः, ईराम्बभूवुः
मध्यमपुरुषः ईराञ्चकृषे, ईरामासिथ, ईराम्बभूविथ ईराञ्चक्राथे, ईरामासथुः, ईराम्बभूवथुः ईराञ्चकृढ्वे, ईरामास, ईराम्बभूव
उत्तमपुरुषः ईराञ्चक्रे, ईरामास, ईराम्बभूव ईराञ्चकृवहे, ईरामासिव, ईराम्बभूविव ईराञ्चकृमहे, ईरामासिम, ईराम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईरिता ईरितारौ ईरितारः
मध्यमपुरुषः ईरितासे ईरितासाथे ईरिताध्वे
उत्तमपुरुषः ईरिताहे ईरितास्वहे ईरितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईरिष्यते ईरिष्येते ईरिष्यन्ते
मध्यमपुरुषः ईरिष्यसे ईरिष्येथे ईरिष्यध्वे
उत्तमपुरुषः ईरिष्ये ईरिष्यावहे ईरिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईर्ताम् ईराताम् ईरताम्
मध्यमपुरुषः ईर्ष्व ईराथाम् ईर्ध्वम्
उत्तमपुरुषः ईरै ईरावहै ईरामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐर्त ऐराताम् ऐरत
मध्यमपुरुषः ऐर्थाः ऐराथाम् ऐर्ध्वम्
उत्तमपुरुषः ऐरि ऐर्वहि ऐर्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईरीत ईरीयाताम् ईरीरन्
मध्यमपुरुषः ईरीथाः ईरीयाथाम् ईरीध्वम्
उत्तमपुरुषः ईरीय ईरीवहि ईरीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईरिषीष्ट ईरिषीयास्ताम् ईरिषीरन्
मध्यमपुरुषः ईरिषीष्ठाः ईरिषीयास्थाम् ईरिषीढ्वम्, ईरिषीध्वम्
उत्तमपुरुषः ईरिषीय ईरिषीवहि ईरिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐरिष्ट ऐरिषाताम् ऐरिषत
मध्यमपुरुषः ऐरिष्ठाः ऐरिषाथाम् ऐरिढ्वम्, ऐरिध्वम्
उत्तमपुरुषः ऐरिषि ऐरिष्वहि ऐरिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐरिष्यत ऐरिष्येताम् ऐरिष्यन्त
मध्यमपुरुषः ऐरिष्यथाः ऐरिष्येथाम् ऐरिष्यध्वम्
उत्तमपुरुषः ऐरिष्ये ऐरिष्यावहि ऐरिष्यामहि