संस्कृत धातुरूप - चक्ष् (Samskrit Dhaturoop - chakSh)

चक्ष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चष्टे चक्षाते चक्षते
मध्यमपुरुषः चक्षे चक्षाथे चड्ढ्वे
उत्तमपुरुषः चक्षे चक्ष्वहे चक्ष्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्शे, चख्ये, चचक्षे चक्शाते, चख्याते, चचक्षाते चक्शिरे, चख्यिरे, चचक्षिरे
मध्यमपुरुषः चक्शिषे, चख्यिषे, चचक्षिषे चक्शाथे, चख्याथे, चचक्षाथे चक्शिध्वे, चख्यिढ्वे, चख्यिध्वे, चचक्षिध्वे
उत्तमपुरुषः चक्शे, चख्ये, चचक्षे चक्शिवहे, चख्यिवहे, चचक्षिवहे चक्शिमहे, चख्यिमहे, चचक्षिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्शाता, ख्याता क्शातारौ, ख्यातारौ क्शातारः, ख्यातारः
मध्यमपुरुषः क्शातासे, ख्यातासे क्शातासाथे, ख्यातासाथे क्शाताध्वे, ख्याताध्वे
उत्तमपुरुषः क्शाताहे, ख्याताहे क्शातास्वहे, ख्यातास्वहे क्शातास्महे, ख्यातास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्शास्यते, ख्यास्यते क्शास्येते, ख्यास्येते क्शास्यन्ते, ख्यास्यन्ते
मध्यमपुरुषः क्शास्यसे, ख्यास्यसे क्शास्येथे, ख्यास्येथे क्शास्यध्वे, ख्यास्यध्वे
उत्तमपुरुषः क्शास्ये, ख्यास्ये क्शास्यावहे, ख्यास्यावहे क्शास्यामहे, ख्यास्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चष्टाम् चक्षाताम् चक्षताम्
मध्यमपुरुषः चक्ष्व चक्षाथाम् चड्ढ्वम्
उत्तमपुरुषः चक्षै चक्षावहै चक्षामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचष्ट अचक्षाताम् अचक्षत
मध्यमपुरुषः अचष्ठाः अचक्षाथाम् अचड्ढ्वम्
उत्तमपुरुषः अचक्षि अचक्ष्वहि अचक्ष्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्षीत चक्षीयाताम् चक्षीरन्
मध्यमपुरुषः चक्षीथाः चक्षीयाथाम् चक्षीध्वम्
उत्तमपुरुषः चक्षीय चक्षीवहि चक्षीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्शासीष्ट, ख्यासीष्ट क्शासीयास्ताम्, ख्यासीयास्ताम् क्शासीरन्, ख्यासीरन्
मध्यमपुरुषः क्शासीष्ठाः, ख्यासीष्ठाः क्शासीयास्थाम्, ख्यासीयास्थाम् क्शासीध्वम्, ख्यासीध्वम्
उत्तमपुरुषः क्शासीय, ख्यासीय क्शासीवहि, ख्यासीवहि क्शासीमहि, ख्यासीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्शास्त, अख्यत अक्शासाताम्, अख्येताम् अक्शासत, अख्यन्त
मध्यमपुरुषः अक्शास्थाः, अख्यथाः अक्शासाथाम्, अख्येथाम् अक्शाध्वम्, अख्यध्वम्
उत्तमपुरुषः अक्शासि, अख्ये अक्शास्वहि, अख्यावहि अक्शास्महि, अख्यामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्शास्यत, अख्यास्यत अक्शास्येताम्, अख्यास्येताम् अक्शास्यन्त, अख्यास्यन्त
मध्यमपुरुषः अक्शास्यथाः, अख्यास्यथाः अक्शास्येथाम्, अख्यास्येथाम् अक्शास्यध्वम्, अख्यास्यध्वम्
उत्तमपुरुषः अक्शास्ये, अख्यास्ये अक्शास्यावहि, अख्यास्यावहि अक्शास्यामहि, अख्यास्यामहि