संस्कृत धातुरूप - ईड् (Samskrit Dhaturoop - ID)

ईड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईट्टे ईडाते ईडते
मध्यमपुरुषः ईडिषे ईडाथे ईडिध्वे
उत्तमपुरुषः ईडे ईड्वहे ईड्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईडाञ्चक्रे, ईडामास, ईडाम्बभूव ईडाञ्चक्राते, ईडामासतुः, ईडाम्बभूवतुः ईडाञ्चक्रिरे, ईडामासुः, ईडाम्बभूवुः
मध्यमपुरुषः ईडाञ्चकृषे, ईडामासिथ, ईडाम्बभूविथ ईडाञ्चक्राथे, ईडामासथुः, ईडाम्बभूवथुः ईडाञ्चकृढ्वे, ईडामास, ईडाम्बभूव
उत्तमपुरुषः ईडाञ्चक्रे, ईडामास, ईडाम्बभूव ईडाञ्चकृवहे, ईडामासिव, ईडाम्बभूविव ईडाञ्चकृमहे, ईडामासिम, ईडाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईडिता ईडितारौ ईडितारः
मध्यमपुरुषः ईडितासे ईडितासाथे ईडिताध्वे
उत्तमपुरुषः ईडिताहे ईडितास्वहे ईडितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईडिष्यते ईडिष्येते ईडिष्यन्ते
मध्यमपुरुषः ईडिष्यसे ईडिष्येथे ईडिष्यध्वे
उत्तमपुरुषः ईडिष्ये ईडिष्यावहे ईडिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईट्टाम् ईडाताम् ईडताम्
मध्यमपुरुषः ईडिष्व ईडाथाम् ईडिध्वम्
उत्तमपुरुषः ईडै ईडावहै ईडामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐट्ट ऐडाताम् ऐडत
मध्यमपुरुषः ऐट्ठाः ऐडाथाम् ऐड्ढ्वम्
उत्तमपुरुषः ऐडि ऐड्वहि ऐड्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईडीत ईडीयाताम् ईडीरन्
मध्यमपुरुषः ईडीथाः ईडीयाथाम् ईडीध्वम्
उत्तमपुरुषः ईडीय ईडीवहि ईडीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईडिषीष्ट ईडिषीयास्ताम् ईडिषीरन्
मध्यमपुरुषः ईडिषीष्ठाः ईडिषीयास्थाम् ईडिषीध्वम्
उत्तमपुरुषः ईडिषीय ईडिषीवहि ईडिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐडिष्ट ऐडिषाताम् ऐडिषत
मध्यमपुरुषः ऐडिष्ठाः ऐडिषाथाम् ऐडिध्वम्
उत्तमपुरुषः ऐडिषि ऐडिष्वहि ऐडिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐडिष्यत ऐडिष्येताम् ऐडिष्यन्त
मध्यमपुरुषः ऐडिष्यथाः ऐडिष्येथाम् ऐडिष्यध्वम्
उत्तमपुरुषः ऐडिष्ये ऐडिष्यावहि ऐडिष्यामहि