संस्कृत धातुरूप - द्रम् (Samskrit Dhaturoop - dram)

द्रम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रमति द्रमतः द्रमन्ति
मध्यमपुरुषः द्रमसि द्रमथः द्रमथ
उत्तमपुरुषः द्रमामि द्रमावः द्रमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दद्राम दद्रमतुः दद्रमुः
मध्यमपुरुषः दद्रमिथ दद्रमथुः दद्रम
उत्तमपुरुषः दद्रम, दद्राम दद्रमिव दद्रमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रमिता द्रमितारौ द्रमितारः
मध्यमपुरुषः द्रमितासि द्रमितास्थः द्रमितास्थ
उत्तमपुरुषः द्रमितास्मि द्रमितास्वः द्रमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रमिष्यति द्रमिष्यतः द्रमिष्यन्ति
मध्यमपुरुषः द्रमिष्यसि द्रमिष्यथः द्रमिष्यथ
उत्तमपुरुषः द्रमिष्यामि द्रमिष्यावः द्रमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रमतात्, द्रमताद्, द्रमतु द्रमताम् द्रमन्तु
मध्यमपुरुषः द्रम, द्रमतात्, द्रमताद् द्रमतम् द्रमत
उत्तमपुरुषः द्रमाणि द्रमाव द्रमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अद्रमत्, अद्रमद् अद्रमताम् अद्रमन्
मध्यमपुरुषः अद्रमः अद्रमतम् अद्रमत
उत्तमपुरुषः अद्रमम् अद्रमाव अद्रमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रमेत्, द्रमेद् द्रमेताम् द्रमेयुः
मध्यमपुरुषः द्रमेः द्रमेतम् द्रमेत
उत्तमपुरुषः द्रमेयम् द्रमेव द्रमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रम्यात्, द्रम्याद् द्रम्यास्ताम् द्रम्यासुः
मध्यमपुरुषः द्रम्याः द्रम्यास्तम् द्रम्यास्त
उत्तमपुरुषः द्रम्यासम् द्रम्यास्व द्रम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अद्रमीत्, अद्रमीद् अद्रमिष्टाम् अद्रमिषुः
मध्यमपुरुषः अद्रमीः अद्रमिष्टम् अद्रमिष्ट
उत्तमपुरुषः अद्रमिषम् अद्रमिष्व अद्रमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अद्रमिष्यत्, अद्रमिष्यद् अद्रमिष्यताम् अद्रमिष्यन्
मध्यमपुरुषः अद्रमिष्यः अद्रमिष्यतम् अद्रमिष्यत
उत्तमपुरुषः अद्रमिष्यम् अद्रमिष्याव अद्रमिष्याम