संस्कृत धातुरूप - हम्म् (Samskrit Dhaturoop - hamm)

हम्म्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हम्मति हम्मतः हम्मन्ति
मध्यमपुरुषः हम्मसि हम्मथः हम्मथ
उत्तमपुरुषः हम्मामि हम्मावः हम्मामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहम्म जहम्मतुः जहम्मुः
मध्यमपुरुषः जहम्मिथ जहम्मथुः जहम्म
उत्तमपुरुषः जहम्म जहम्मिव जहम्मिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हम्मिता हम्मितारौ हम्मितारः
मध्यमपुरुषः हम्मितासि हम्मितास्थः हम्मितास्थ
उत्तमपुरुषः हम्मितास्मि हम्मितास्वः हम्मितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हम्मिष्यति हम्मिष्यतः हम्मिष्यन्ति
मध्यमपुरुषः हम्मिष्यसि हम्मिष्यथः हम्मिष्यथ
उत्तमपुरुषः हम्मिष्यामि हम्मिष्यावः हम्मिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हम्मतात्, हम्मताद्, हम्मतु हम्मताम् हम्मन्तु
मध्यमपुरुषः हम्म, हम्मतात्, हम्मताद् हम्मतम् हम्मत
उत्तमपुरुषः हम्मानि हम्माव हम्माम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहम्मत्, अहम्मद् अहम्मताम् अहम्मन्
मध्यमपुरुषः अहम्मः अहम्मतम् अहम्मत
उत्तमपुरुषः अहम्मम् अहम्माव अहम्माम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हम्मेत्, हम्मेद् हम्मेताम् हम्मेयुः
मध्यमपुरुषः हम्मेः हम्मेतम् हम्मेत
उत्तमपुरुषः हम्मेयम् हम्मेव हम्मेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हम्म्यात्, हम्म्याद् हम्म्यास्ताम् हम्म्यासुः
मध्यमपुरुषः हम्म्याः हम्म्यास्तम् हम्म्यास्त
उत्तमपुरुषः हम्म्यासम् हम्म्यास्व हम्म्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहम्मीत्, अहम्मीद् अहम्मिष्टाम् अहम्मिषुः
मध्यमपुरुषः अहम्मीः अहम्मिष्टम् अहम्मिष्ट
उत्तमपुरुषः अहम्मिषम् अहम्मिष्व अहम्मिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहम्मिष्यत्, अहम्मिष्यद् अहम्मिष्यताम् अहम्मिष्यन्
मध्यमपुरुषः अहम्मिष्यः अहम्मिष्यतम् अहम्मिष्यत
उत्तमपुरुषः अहम्मिष्यम् अहम्मिष्याव अहम्मिष्याम