संस्कृत धातुरूप - धु (Samskrit Dhaturoop - dhu)

धु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धुनोति धुनुतः धुन्वन्ति
मध्यमपुरुषः धुनोषि धुनुथः धुनुथ
उत्तमपुरुषः धुनोमि धुनुवः, धुन्वः धुनुमः, धुन्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुधाव दुधुवतुः दुधुवुः
मध्यमपुरुषः दुधविथ, दुधोथ दुधुवथुः दुधुव
उत्तमपुरुषः दुधव, दुधाव दुधुविव दुधुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धोता धोतारौ धोतारः
मध्यमपुरुषः धोतासि धोतास्थः धोतास्थ
उत्तमपुरुषः धोतास्मि धोतास्वः धोतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धोष्यति धोष्यतः धोष्यन्ति
मध्यमपुरुषः धोष्यसि धोष्यथः धोष्यथ
उत्तमपुरुषः धोष्यामि धोष्यावः धोष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धुनुतात्, धुनुताद्, धुनोतु धुनुताम् धुन्वन्तु
मध्यमपुरुषः धुनु, धुनुतात्, धुनुताद् धुनुतम् धुनुत
उत्तमपुरुषः धुनवानि धुनवाव धुनवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधुनोत्, अधुनोद् अधुनुताम् अधुन्वन्
मध्यमपुरुषः अधुनोः अधुनुतम् अधुनुत
उत्तमपुरुषः अधुनवम् अधुनुव, अधुन्व अधुनुम, अधुन्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धुनुयात्, धुनुयाद् धुनुयाताम् धुनुयुः
मध्यमपुरुषः धुनुयाः धुनुयातम् धुनुयात
उत्तमपुरुषः धुनुयाम् धुनुयाव धुनुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूयात्, धूयाद् धूयास्ताम् धूयासुः
मध्यमपुरुषः धूयाः धूयास्तम् धूयास्त
उत्तमपुरुषः धूयासम् धूयास्व धूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधौषीत्, अधौषीद् अधौष्टाम् अधौषुः
मध्यमपुरुषः अधौषीः अधौष्टम् अधौष्ट
उत्तमपुरुषः अधौषम् अधौष्व अधौष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधोष्यत्, अधोष्यद् अधोष्यताम् अधोष्यन्
मध्यमपुरुषः अधोष्यः अधोष्यतम् अधोष्यत
उत्तमपुरुषः अधोष्यम् अधोष्याव अधोष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धुनुते धुन्वाते धुन्वते
मध्यमपुरुषः धुनुषे धुन्वाथे धुनुध्वे
उत्तमपुरुषः धुन्वे धुनुवहे, धुन्वहे धुनुमहे, धुन्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुधुवे दुधुवाते दुधुविरे
मध्यमपुरुषः दुधुविषे दुधुवाथे दुधुविढ्वे, दुधुविध्वे
उत्तमपुरुषः दुधुवे दुधुविवहे दुधुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धोता धोतारौ धोतारः
मध्यमपुरुषः धोतासे धोतासाथे धोताध्वे
उत्तमपुरुषः धोताहे धोतास्वहे धोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धोष्यते धोष्येते धोष्यन्ते
मध्यमपुरुषः धोष्यसे धोष्येथे धोष्यध्वे
उत्तमपुरुषः धोष्ये धोष्यावहे धोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धुनुताम् धुन्वाताम् धुन्वताम्
मध्यमपुरुषः धुनुष्व धुन्वाथाम् धुनुध्वम्
उत्तमपुरुषः धुनवै धुनवावहै धुनवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधुनुत अधुन्वाताम् अधुन्वत
मध्यमपुरुषः अधुनुथाः अधुन्वाथाम् अधुनुध्वम्
उत्तमपुरुषः अधुन्वि अधुनुवहि, अधुन्वहि अधुनुमहि, अधुन्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धुन्वीत धुन्वीयाताम् धुन्वीरन्
मध्यमपुरुषः धुन्वीथाः धुन्वीयाथाम् धुन्वीध्वम्
उत्तमपुरुषः धुन्वीय धुन्वीवहि धुन्वीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धोषीष्ट धोषीयास्ताम् धोषीरन्
मध्यमपुरुषः धोषीष्ठाः धोषीयास्थाम् धोषीढ्वम्
उत्तमपुरुषः धोषीय धोषीवहि धोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधोष्ट अधोषाताम् अधोषत
मध्यमपुरुषः अधोष्ठाः अधोषाथाम् अधोढ्वम्
उत्तमपुरुषः अधोषि अधोष्वहि अधोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधोष्यत अधोष्येताम् अधोष्यन्त
मध्यमपुरुषः अधोष्यथाः अधोष्येथाम् अधोष्यध्वम्
उत्तमपुरुषः अधोष्ये अधोष्यावहि अधोष्यामहि