संस्कृत धातुरूप - धू (Samskrit Dhaturoop - dhU)

धू

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूनोति धूनुतः धून्वन्ति
मध्यमपुरुषः धूनोषि धूनुथः धूनुथ
उत्तमपुरुषः धूनोमि धूनुवः, धून्वः धूनुमः, धून्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुधाव दुधुवतुः दुधुवुः
मध्यमपुरुषः दुधविथ, दुधोथ दुधुवथुः दुधुव
उत्तमपुरुषः दुधव, दुधाव दुधुविव दुधुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धविता, धोता धवितारौ, धोतारौ धवितारः, धोतारः
मध्यमपुरुषः धवितासि, धोतासि धवितास्थः, धोतास्थः धवितास्थ, धोतास्थ
उत्तमपुरुषः धवितास्मि, धोतास्मि धवितास्वः, धोतास्वः धवितास्मः, धोतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धविष्यति, धोष्यति धविष्यतः, धोष्यतः धविष्यन्ति, धोष्यन्ति
मध्यमपुरुषः धविष्यसि, धोष्यसि धविष्यथः, धोष्यथः धविष्यथ, धोष्यथ
उत्तमपुरुषः धविष्यामि, धोष्यामि धविष्यावः, धोष्यावः धविष्यामः, धोष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूनुतात्, धूनुताद्, धूनोतु धूनुताम् धून्वन्तु
मध्यमपुरुषः धूनु, धूनुतात्, धूनुताद् धूनुतम् धूनुत
उत्तमपुरुषः धूनवानि धूनवाव धूनवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूनोत्, अधूनोद् अधूनुताम् अधून्वन्
मध्यमपुरुषः अधूनोः अधूनुतम् अधूनुत
उत्तमपुरुषः अधूनवम् अधूनुव, अधून्व अधूनुम, अधून्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूनुयात्, धूनुयाद् धूनुयाताम् धूनुयुः
मध्यमपुरुषः धूनुयाः धूनुयातम् धूनुयात
उत्तमपुरुषः धूनुयाम् धूनुयाव धूनुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूयात्, धूयाद् धूयास्ताम् धूयासुः
मध्यमपुरुषः धूयाः धूयास्तम् धूयास्त
उत्तमपुरुषः धूयासम् धूयास्व धूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधावीत्, अधावीद् अधाविष्टाम् अधाविषुः
मध्यमपुरुषः अधावीः अधाविष्टम् अधाविष्ट
उत्तमपुरुषः अधाविषम् अधाविष्व अधाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधविष्यत्, अधविष्यद्, अधोष्यत्, अधोष्यद् अधविष्यताम्, अधोष्यताम् अधविष्यन्, अधोष्यन्
मध्यमपुरुषः अधविष्यः, अधोष्यः अधविष्यतम्, अधोष्यतम् अधविष्यत, अधोष्यत
उत्तमपुरुषः अधविष्यम्, अधोष्यम् अधविष्याव, अधोष्याव अधविष्याम, अधोष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूनुते धून्वाते धून्वते
मध्यमपुरुषः धूनुषे धून्वाथे धूनुध्वे
उत्तमपुरुषः धून्वे धूनुवहे, धून्वहे धूनुमहे, धून्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुधुवे दुधुवाते दुधुविरे
मध्यमपुरुषः दुधुविषे दुधुवाथे दुधुविढ्वे, दुधुविध्वे
उत्तमपुरुषः दुधुवे दुधुविवहे दुधुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धविता, धोता धवितारौ, धोतारौ धवितारः, धोतारः
मध्यमपुरुषः धवितासे, धोतासे धवितासाथे, धोतासाथे धविताध्वे, धोताध्वे
उत्तमपुरुषः धविताहे, धोताहे धवितास्वहे, धोतास्वहे धवितास्महे, धोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धविष्यते, धोष्यते धविष्येते, धोष्येते धविष्यन्ते, धोष्यन्ते
मध्यमपुरुषः धविष्यसे, धोष्यसे धविष्येथे, धोष्येथे धविष्यध्वे, धोष्यध्वे
उत्तमपुरुषः धविष्ये, धोष्ये धविष्यावहे, धोष्यावहे धविष्यामहे, धोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूनुताम् धून्वाताम् धून्वताम्
मध्यमपुरुषः धूनुष्व धून्वाथाम् धूनुध्वम्
उत्तमपुरुषः धूनवै धूनवावहै धूनवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूनुत अधून्वाताम् अधून्वत
मध्यमपुरुषः अधूनुथाः अधून्वाथाम् अधूनुध्वम्
उत्तमपुरुषः अधून्वि अधूनुवहि, अधून्वहि अधूनुमहि, अधून्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धून्वीत धून्वीयाताम् धून्वीरन्
मध्यमपुरुषः धून्वीथाः धून्वीयाथाम् धून्वीध्वम्
उत्तमपुरुषः धून्वीय धून्वीवहि धून्वीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धविषीष्ट, धोषीष्ट धविषीयास्ताम्, धोषीयास्ताम् धविषीरन्, धोषीरन्
मध्यमपुरुषः धविषीष्ठाः, धोषीष्ठाः धविषीयास्थाम्, धोषीयास्थाम् धविषीढ्वम्, धविषीध्वम्, धोषीढ्वम्
उत्तमपुरुषः धविषीय, धोषीय धविषीवहि, धोषीवहि धविषीमहि, धोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधविष्ट, अधोष्ट अधविषाताम्, अधोषाताम् अधविषत, अधोषत
मध्यमपुरुषः अधविष्ठाः, अधोष्ठाः अधविषाथाम्, अधोषाथाम् अधविढ्वम्, अधविध्वम्, अधोढ्वम्
उत्तमपुरुषः अधविषि, अधोषि अधविष्वहि, अधोष्वहि अधविष्महि, अधोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधविष्यत, अधोष्यत अधविष्येताम्, अधोष्येताम् अधविष्यन्त, अधोष्यन्त
मध्यमपुरुषः अधविष्यथाः, अधोष्यथाः अधविष्येथाम्, अधोष्येथाम् अधविष्यध्वम्, अधोष्यध्वम्
उत्तमपुरुषः अधविष्ये, अधोष्ये अधविष्यावहि, अधोष्यावहि अधविष्यामहि, अधोष्यामहि