संस्कृत धातुरूप - कृ (Samskrit Dhaturoop - kRRi)

कृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृणोति कृणुतः कृण्वन्ति
मध्यमपुरुषः कृणोषि कृणुथः कृणुथ
उत्तमपुरुषः कृणोमि कृणुवः, कृण्वः कृणुमः, कृण्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकार चक्रतुः चक्रुः
मध्यमपुरुषः चकर्थ चक्रथुः चक्र
उत्तमपुरुषः चकर, चकार चकृव चकृम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्ता कर्तारौ कर्तारः
मध्यमपुरुषः कर्तासि कर्तास्थः कर्तास्थ
उत्तमपुरुषः कर्तास्मि कर्तास्वः कर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः करिष्यति करिष्यतः करिष्यन्ति
मध्यमपुरुषः करिष्यसि करिष्यथः करिष्यथ
उत्तमपुरुषः करिष्यामि करिष्यावः करिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृणुतात्, कृणुताद्, कृणोतु कृणुताम् कृण्वन्तु
मध्यमपुरुषः कृणु, कृणुतात्, कृणुताद् कृणुतम् कृणुत
उत्तमपुरुषः कृणवानि कृणवाव कृणवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृणोत्, अकृणोद् अकृणुताम् अकृण्वन्
मध्यमपुरुषः अकृणोः अकृणुतम् अकृणुत
उत्तमपुरुषः अकृणवम् अकृणुव, अकृण्व अकृणुम, अकृण्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृणुयात्, कृणुयाद् कृणुयाताम् कृणुयुः
मध्यमपुरुषः कृणुयाः कृणुयातम् कृणुयात
उत्तमपुरुषः कृणुयाम् कृणुयाव कृणुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रियात्, क्रियाद् क्रियास्ताम् क्रियासुः
मध्यमपुरुषः क्रियाः क्रियास्तम् क्रियास्त
उत्तमपुरुषः क्रियासम् क्रियास्व क्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकार्षीत्, अकार्षीद् अकार्ष्टाम् अकार्षुः
मध्यमपुरुषः अकार्षीः अकार्ष्टम् अकार्ष्ट
उत्तमपुरुषः अकार्षम् अकार्ष्व अकार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकरिष्यत्, अकरिष्यद् अकरिष्यताम् अकरिष्यन्
मध्यमपुरुषः अकरिष्यः अकरिष्यतम् अकरिष्यत
उत्तमपुरुषः अकरिष्यम् अकरिष्याव अकरिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृणुते कृण्वाते कृण्वते
मध्यमपुरुषः कृणुषे कृण्वाथे कृणुध्वे
उत्तमपुरुषः कृण्वे कृणुवहे, कृण्वहे कृणुमहे, कृण्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्रे चक्राते चक्रिरे
मध्यमपुरुषः चकृषे चक्राथे चकृढ्वे
उत्तमपुरुषः चक्रे चकृवहे चकृमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्ता कर्तारौ कर्तारः
मध्यमपुरुषः कर्तासे कर्तासाथे कर्ताध्वे
उत्तमपुरुषः कर्ताहे कर्तास्वहे कर्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः करिष्यते करिष्येते करिष्यन्ते
मध्यमपुरुषः करिष्यसे करिष्येथे करिष्यध्वे
उत्तमपुरुषः करिष्ये करिष्यावहे करिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृणुताम् कृण्वाताम् कृण्वताम्
मध्यमपुरुषः कृणुष्व कृण्वाथाम् कृणुध्वम्
उत्तमपुरुषः कृणवै कृणवावहै कृणवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृणुत अकृण्वाताम् अकृण्वत
मध्यमपुरुषः अकृणुथाः अकृण्वाथाम् अकृणुध्वम्
उत्तमपुरुषः अकृण्वि अकृणुवहि, अकृण्वहि अकृणुमहि, अकृण्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृण्वीत कृण्वीयाताम् कृण्वीरन्
मध्यमपुरुषः कृण्वीथाः कृण्वीयाथाम् कृण्वीध्वम्
उत्तमपुरुषः कृण्वीय कृण्वीवहि कृण्वीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृषीष्ट कृषीयास्ताम् कृषीरन्
मध्यमपुरुषः कृषीष्ठाः कृषीयास्थाम् कृषीढ्वम्
उत्तमपुरुषः कृषीय कृषीवहि कृषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृत अकृषाताम् अकृषत
मध्यमपुरुषः अकृथाः अकृषाथाम् अकृढ्वम्
उत्तमपुरुषः अकृषि अकृष्वहि अकृष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकरिष्यत अकरिष्येताम् अकरिष्यन्त
मध्यमपुरुषः अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम्
उत्तमपुरुषः अकरिष्ये अकरिष्यावहि अकरिष्यामहि