संस्कृत धातुरूप - दम्भ् (Samskrit Dhaturoop - dambh)

दम्भ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दभ्नोति दभ्नुतः दभ्नुवन्ति
मध्यमपुरुषः दभ्नोषि दभ्नुथः दभ्नुथ
उत्तमपुरुषः दभ्नोमि दभ्नुवः दभ्नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददम्भ ददम्भतुः, देभतुः ददम्भुः, देभुः
मध्यमपुरुषः ददम्भिथ ददम्भथुः, देभथुः ददम्भ, देभ
उत्तमपुरुषः ददम्भ ददम्भिव, देभिव ददम्भिम, देभिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दम्भिता दम्भितारौ दम्भितारः
मध्यमपुरुषः दम्भितासि दम्भितास्थः दम्भितास्थ
उत्तमपुरुषः दम्भितास्मि दम्भितास्वः दम्भितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दम्भिष्यति दम्भिष्यतः दम्भिष्यन्ति
मध्यमपुरुषः दम्भिष्यसि दम्भिष्यथः दम्भिष्यथ
उत्तमपुरुषः दम्भिष्यामि दम्भिष्यावः दम्भिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दभ्नुतात्, दभ्नुताद्, दभ्नोतु दभ्नुताम् दभ्नुवन्तु
मध्यमपुरुषः दभ्नुतात्, दभ्नुताद्, दभ्नुहि दभ्नुतम् दभ्नुत
उत्तमपुरुषः दभ्नवानि दभ्नवाव दभ्नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदभ्नोत्, अदभ्नोद् अदभ्नुताम् अदभ्नुवन्
मध्यमपुरुषः अदभ्नोः अदभ्नुतम् अदभ्नुत
उत्तमपुरुषः अदभ्नवम् अदभ्नुव अदभ्नुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दभ्नुयात्, दभ्नुयाद् दभ्नुयाताम् दभ्नुयुः
मध्यमपुरुषः दभ्नुयाः दभ्नुयातम् दभ्नुयात
उत्तमपुरुषः दभ्नुयाम् दभ्नुयाव दभ्नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दभ्यात्, दभ्याद् दभ्यास्ताम् दभ्यासुः
मध्यमपुरुषः दभ्याः दभ्यास्तम् दभ्यास्त
उत्तमपुरुषः दभ्यासम् दभ्यास्व दभ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदम्भीत्, अदम्भीद् अदम्भिष्टाम् अदम्भिषुः
मध्यमपुरुषः अदम्भीः अदम्भिष्टम् अदम्भिष्ट
उत्तमपुरुषः अदम्भिषम् अदम्भिष्व अदम्भिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदम्भिष्यत्, अदम्भिष्यद् अदम्भिष्यताम् अदम्भिष्यन्
मध्यमपुरुषः अदम्भिष्यः अदम्भिष्यतम् अदम्भिष्यत
उत्तमपुरुषः अदम्भिष्यम् अदम्भिष्याव अदम्भिष्याम