संस्कृत धातुरूप - बस् (Samskrit Dhaturoop - bas)

बस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बस्यति बस्यतः बस्यन्ति
मध्यमपुरुषः बस्यसि बस्यथः बस्यथ
उत्तमपुरुषः बस्यामि बस्यावः बस्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबास बेसतुः बेसुः
मध्यमपुरुषः बेसिथ बेसथुः बेस
उत्तमपुरुषः बबस, बबास बेसिव बेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बसिता बसितारौ बसितारः
मध्यमपुरुषः बसितासि बसितास्थः बसितास्थ
उत्तमपुरुषः बसितास्मि बसितास्वः बसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बसिष्यति बसिष्यतः बसिष्यन्ति
मध्यमपुरुषः बसिष्यसि बसिष्यथः बसिष्यथ
उत्तमपुरुषः बसिष्यामि बसिष्यावः बसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बस्यतात्, बस्यताद्, बस्यतु बस्यताम् बस्यन्तु
मध्यमपुरुषः बस्य, बस्यतात्, बस्यताद् बस्यतम् बस्यत
उत्तमपुरुषः बस्यानि बस्याव बस्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबस्यत्, अबस्यद् अबस्यताम् अबस्यन्
मध्यमपुरुषः अबस्यः अबस्यतम् अबस्यत
उत्तमपुरुषः अबस्यम् अबस्याव अबस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बस्येत्, बस्येद् बस्येताम् बस्येयुः
मध्यमपुरुषः बस्येः बस्येतम् बस्येत
उत्तमपुरुषः बस्येयम् बस्येव बस्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बस्यात्, बस्याद् बस्यास्ताम् बस्यासुः
मध्यमपुरुषः बस्याः बस्यास्तम् बस्यास्त
उत्तमपुरुषः बस्यासम् बस्यास्व बस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबसत्, अबसद् अबसताम् अबसन्
मध्यमपुरुषः अबसः अबसतम् अबसत
उत्तमपुरुषः अबसम् अबसाव अबसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबसिष्यत्, अबसिष्यद् अबसिष्यताम् अबसिष्यन्
मध्यमपुरुषः अबसिष्यः अबसिष्यतम् अबसिष्यत
उत्तमपुरुषः अबसिष्यम् अबसिष्याव अबसिष्याम