#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - दंस् (Samskrit Dhaturoop - daMs)

दंस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसति दंसतः दंसन्ति
मध्यमपुरुषः दंससि दंसथः दंसथ
उत्तमपुरुषः दंसामि दंसावः दंसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददंस ददंसतुः ददंसुः
मध्यमपुरुषः ददंसिथ ददंसथुः ददंस
उत्तमपुरुषः ददंस ददंसिव ददंसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसिता दंसितारौ दंसितारः
मध्यमपुरुषः दंसितासि दंसितास्थः दंसितास्थ
उत्तमपुरुषः दंसितास्मि दंसितास्वः दंसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसिष्यति दंसिष्यतः दंसिष्यन्ति
मध्यमपुरुषः दंसिष्यसि दंसिष्यथः दंसिष्यथ
उत्तमपुरुषः दंसिष्यामि दंसिष्यावः दंसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसतात्, दंसताद्, दंसतु दंसताम् दंसन्तु
मध्यमपुरुषः दंस, दंसतात्, दंसताद् दंसतम् दंसत
उत्तमपुरुषः दंसानि दंसाव दंसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंसत्, अदंसद् अदंसताम् अदंसन्
मध्यमपुरुषः अदंसः अदंसतम् अदंसत
उत्तमपुरुषः अदंसम् अदंसाव अदंसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसेत्, दंसेद् दंसेताम् दंसेयुः
मध्यमपुरुषः दंसेः दंसेतम् दंसेत
उत्तमपुरुषः दंसेयम् दंसेव दंसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंस्यात्, दंस्याद् दंस्यास्ताम् दंस्यासुः
मध्यमपुरुषः दंस्याः दंस्यास्तम् दंस्यास्त
उत्तमपुरुषः दंस्यासम् दंस्यास्व दंस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंसीत्, अदंसीद् अदंसिष्टाम् अदंसिषुः
मध्यमपुरुषः अदंसीः अदंसिष्टम् अदंसिष्ट
उत्तमपुरुषः अदंसिषम् अदंसिष्व अदंसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंसिष्यत्, अदंसिष्यद् अदंसिष्यताम् अदंसिष्यन्
मध्यमपुरुषः अदंसिष्यः अदंसिष्यतम् अदंसिष्यत
उत्तमपुरुषः अदंसिष्यम् अदंसिष्याव अदंसिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयते दंसयेते दंसयन्ते
मध्यमपुरुषः दंसयसे दंसयेथे दंसयध्वे
उत्तमपुरुषः दंसये दंसयावहे दंसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयाञ्चक्रे, दंसयामास, दंसयाम्बभूव दंसयाञ्चक्राते, दंसयामासतुः, दंसयाम्बभूवतुः दंसयाञ्चक्रिरे, दंसयामासुः, दंसयाम्बभूवुः
मध्यमपुरुषः दंसयाञ्चकृषे, दंसयामासिथ, दंसयाम्बभूविथ दंसयाञ्चक्राथे, दंसयामासथुः, दंसयाम्बभूवथुः दंसयाञ्चकृढ्वे, दंसयामास, दंसयाम्बभूव
उत्तमपुरुषः दंसयाञ्चक्रे, दंसयामास, दंसयाम्बभूव दंसयाञ्चकृवहे, दंसयामासिव, दंसयाम्बभूविव दंसयाञ्चकृमहे, दंसयामासिम, दंसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयिता दंसयितारौ दंसयितारः
मध्यमपुरुषः दंसयितासे दंसयितासाथे दंसयिताध्वे
उत्तमपुरुषः दंसयिताहे दंसयितास्वहे दंसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयिष्यते दंसयिष्येते दंसयिष्यन्ते
मध्यमपुरुषः दंसयिष्यसे दंसयिष्येथे दंसयिष्यध्वे
उत्तमपुरुषः दंसयिष्ये दंसयिष्यावहे दंसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयताम् दंसयेताम् दंसयन्ताम्
मध्यमपुरुषः दंसयस्व दंसयेथाम् दंसयध्वम्
उत्तमपुरुषः दंसयै दंसयावहै दंसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंसयत अदंसयेताम् अदंसयन्त
मध्यमपुरुषः अदंसयथाः अदंसयेथाम् अदंसयध्वम्
उत्तमपुरुषः अदंसये अदंसयावहि अदंसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयेत दंसयेयाताम् दंसयेरन्
मध्यमपुरुषः दंसयेथाः दंसयेयाथाम् दंसयेध्वम्
उत्तमपुरुषः दंसयेय दंसयेवहि दंसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंसयिषीष्ट दंसयिषीयास्ताम् दंसयिषीरन्
मध्यमपुरुषः दंसयिषीष्ठाः दंसयिषीयास्थाम् दंसयिषीढ्वम्, दंसयिषीध्वम्
उत्तमपुरुषः दंसयिषीय दंसयिषीवहि दंसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददंसत अददंसेताम् अददंसन्त
मध्यमपुरुषः अददंसथाः अददंसेथाम् अददंसध्वम्
उत्तमपुरुषः अददंसे अददंसावहि अददंसामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंसयिष्यत अदंसयिष्येताम् अदंसयिष्यन्त
मध्यमपुरुषः अदंसयिष्यथाः अदंसयिष्येथाम् अदंसयिष्यध्वम्
उत्तमपुरुषः अदंसयिष्ये अदंसयिष्यावहि अदंसयिष्यामहि