संस्कृत धातुरूप - अह् (Samskrit Dhaturoop - ah)

अह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्नोति अह्नुतः अह्नुवन्ति
मध्यमपुरुषः अह्नोषि अह्नुथः अह्नुथ
उत्तमपुरुषः अह्नोमि अह्नुवः अह्नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आह आहतुः आहुः
मध्यमपुरुषः आहिथ आहथुः आह
उत्तमपुरुषः आह आहिव आहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिता अहितारौ अहितारः
मध्यमपुरुषः अहितासि अहितास्थः अहितास्थ
उत्तमपुरुषः अहितास्मि अहितास्वः अहितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिष्यति अहिष्यतः अहिष्यन्ति
मध्यमपुरुषः अहिष्यसि अहिष्यथः अहिष्यथ
उत्तमपुरुषः अहिष्यामि अहिष्यावः अहिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्नुतात्, अह्नुताद्, अह्नोतु अह्नुताम् अह्नुवन्तु
मध्यमपुरुषः अह्नुतात्, अह्नुताद्, अह्नुहि अह्नुतम् अह्नुत
उत्तमपुरुषः अह्नवानि अह्नवाव अह्नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आह्नोत्, आह्नोद् आह्नुताम् आह्नुवन्
मध्यमपुरुषः आह्नोः आह्नुतम् आह्नुत
उत्तमपुरुषः आह्नवम् आह्नुव आह्नुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्नुयात्, अह्नुयाद् अह्नुयाताम् अह्नुयुः
मध्यमपुरुषः अह्नुयाः अह्नुयातम् अह्नुयात
उत्तमपुरुषः अह्नुयाम् अह्नुयाव अह्नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्यात्, अह्याद् अह्यास्ताम् अह्यासुः
मध्यमपुरुषः अह्याः अह्यास्तम् अह्यास्त
उत्तमपुरुषः अह्यासम् अह्यास्व अह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आहीत्, आहीद् आहिष्टाम् आहिषुः
मध्यमपुरुषः आहीः आहिष्टम् आहिष्ट
उत्तमपुरुषः आहिषम् आहिष्व आहिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आहिष्यत्, आहिष्यद् आहिष्यताम् आहिष्यन्
मध्यमपुरुषः आहिष्यः आहिष्यतम् आहिष्यत
उत्तमपुरुषः आहिष्यम् आहिष्याव आहिष्याम