संस्कृत धातुरूप - चम् (Samskrit Dhaturoop - cham)

चम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चमति चमतः चमन्ति
मध्यमपुरुषः चमसि चमथः चमथ
उत्तमपुरुषः चमामि चमावः चमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाम चेमतुः चेमुः
मध्यमपुरुषः चेमिथ चेमथुः चेम
उत्तमपुरुषः चचम, चचाम चेमिव चेमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चमिता चमितारौ चमितारः
मध्यमपुरुषः चमितासि चमितास्थः चमितास्थ
उत्तमपुरुषः चमितास्मि चमितास्वः चमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चमिष्यति चमिष्यतः चमिष्यन्ति
मध्यमपुरुषः चमिष्यसि चमिष्यथः चमिष्यथ
उत्तमपुरुषः चमिष्यामि चमिष्यावः चमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चमतात्, चमताद्, चमतु चमताम् चमन्तु
मध्यमपुरुषः चम, चमतात्, चमताद् चमतम् चमत
उत्तमपुरुषः चमानि चमाव चमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचमत्, अचमद् अचमताम् अचमन्
मध्यमपुरुषः अचमः अचमतम् अचमत
उत्तमपुरुषः अचमम् अचमाव अचमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चमेत्, चमेद् चमेताम् चमेयुः
मध्यमपुरुषः चमेः चमेतम् चमेत
उत्तमपुरुषः चमेयम् चमेव चमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्यात्, चम्याद् चम्यास्ताम् चम्यासुः
मध्यमपुरुषः चम्याः चम्यास्तम् चम्यास्त
उत्तमपुरुषः चम्यासम् चम्यास्व चम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचमीत्, अचमीद् अचमिष्टाम् अचमिषुः
मध्यमपुरुषः अचमीः अचमिष्टम् अचमिष्ट
उत्तमपुरुषः अचमिषम् अचमिष्व अचमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचमिष्यत्, अचमिष्यद् अचमिष्यताम् अचमिष्यन्
मध्यमपुरुषः अचमिष्यः अचमिष्यतम् अचमिष्यत
उत्तमपुरुषः अचमिष्यम् अचमिष्याव अचमिष्याम