संस्कृत धातुरूप - मय् (Samskrit Dhaturoop - may)

मय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयते मयेते मयन्ते
मध्यमपुरुषः मयसे मयेथे मयध्वे
उत्तमपुरुषः मये मयावहे मयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मेये मेयाते मेयिरे
मध्यमपुरुषः मेयिषे मेयाथे मेयिढ्वे, मेयिध्वे
उत्तमपुरुषः मेये मेयिवहे मेयिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयिता मयितारौ मयितारः
मध्यमपुरुषः मयितासे मयितासाथे मयिताध्वे
उत्तमपुरुषः मयिताहे मयितास्वहे मयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयिष्यते मयिष्येते मयिष्यन्ते
मध्यमपुरुषः मयिष्यसे मयिष्येथे मयिष्यध्वे
उत्तमपुरुषः मयिष्ये मयिष्यावहे मयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयताम् मयेताम् मयन्ताम्
मध्यमपुरुषः मयस्व मयेथाम् मयध्वम्
उत्तमपुरुषः मयै मयावहै मयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमयत अमयेताम् अमयन्त
मध्यमपुरुषः अमयथाः अमयेथाम् अमयध्वम्
उत्तमपुरुषः अमये अमयावहि अमयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयेत मयेयाताम् मयेरन्
मध्यमपुरुषः मयेथाः मयेयाथाम् मयेध्वम्
उत्तमपुरुषः मयेय मयेवहि मयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मयिषीष्ट मयिषीयास्ताम् मयिषीरन्
मध्यमपुरुषः मयिषीष्ठाः मयिषीयास्थाम् मयिषीढ्वम्, मयिषीध्वम्
उत्तमपुरुषः मयिषीय मयिषीवहि मयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमयिष्ट अमयिषाताम् अमयिषत
मध्यमपुरुषः अमयिष्ठाः अमयिषाथाम् अमयिढ्वम्, अमयिध्वम्
उत्तमपुरुषः अमयिषि अमयिष्वहि अमयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमयिष्यत अमयिष्येताम् अमयिष्यन्त
मध्यमपुरुषः अमयिष्यथाः अमयिष्येथाम् अमयिष्यध्वम्
उत्तमपुरुषः अमयिष्ये अमयिष्यावहि अमयिष्यामहि