संस्कृत धातुरूप - चष् (Samskrit Dhaturoop - chaSh)

चष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषति चषतः चषन्ति
मध्यमपुरुषः चषसि चषथः चषथ
उत्तमपुरुषः चषामि चषावः चषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाष चेषतुः चेषुः
मध्यमपुरुषः चेषिथ चेषथुः चेष
उत्तमपुरुषः चचष, चचाष चेषिव चेषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषिता चषितारौ चषितारः
मध्यमपुरुषः चषितासि चषितास्थः चषितास्थ
उत्तमपुरुषः चषितास्मि चषितास्वः चषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषिष्यति चषिष्यतः चषिष्यन्ति
मध्यमपुरुषः चषिष्यसि चषिष्यथः चषिष्यथ
उत्तमपुरुषः चषिष्यामि चषिष्यावः चषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषतात्, चषताद्, चषतु चषताम् चषन्तु
मध्यमपुरुषः चष, चषतात्, चषताद् चषतम् चषत
उत्तमपुरुषः चषाणि चषाव चषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचषत्, अचषद् अचषताम् अचषन्
मध्यमपुरुषः अचषः अचषतम् अचषत
उत्तमपुरुषः अचषम् अचषाव अचषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषेत्, चषेद् चषेताम् चषेयुः
मध्यमपुरुषः चषेः चषेतम् चषेत
उत्तमपुरुषः चषेयम् चषेव चषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चष्यात्, चष्याद् चष्यास्ताम् चष्यासुः
मध्यमपुरुषः चष्याः चष्यास्तम् चष्यास्त
उत्तमपुरुषः चष्यासम् चष्यास्व चष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचषीत्, अचषीद्, अचाषीत्, अचाषीद् अचषिष्टाम्, अचाषिष्टाम् अचषिषुः, अचाषिषुः
मध्यमपुरुषः अचषीः, अचाषीः अचषिष्टम्, अचाषिष्टम् अचषिष्ट, अचाषिष्ट
उत्तमपुरुषः अचषिषम्, अचाषिषम् अचषिष्व, अचाषिष्व अचषिष्म, अचाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचषिष्यत्, अचषिष्यद् अचषिष्यताम् अचषिष्यन्
मध्यमपुरुषः अचषिष्यः अचषिष्यतम् अचषिष्यत
उत्तमपुरुषः अचषिष्यम् अचषिष्याव अचषिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषते चषेते चषन्ते
मध्यमपुरुषः चषसे चषेथे चषध्वे
उत्तमपुरुषः चषे चषावहे चषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चेषे चेषाते चेषिरे
मध्यमपुरुषः चेषिषे चेषाथे चेषिध्वे
उत्तमपुरुषः चेषे चेषिवहे चेषिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषिता चषितारौ चषितारः
मध्यमपुरुषः चषितासे चषितासाथे चषिताध्वे
उत्तमपुरुषः चषिताहे चषितास्वहे चषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषिष्यते चषिष्येते चषिष्यन्ते
मध्यमपुरुषः चषिष्यसे चषिष्येथे चषिष्यध्वे
उत्तमपुरुषः चषिष्ये चषिष्यावहे चषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषताम् चषेताम् चषन्ताम्
मध्यमपुरुषः चषस्व चषेथाम् चषध्वम्
उत्तमपुरुषः चषै चषावहै चषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचषत अचषेताम् अचषन्त
मध्यमपुरुषः अचषथाः अचषेथाम् अचषध्वम्
उत्तमपुरुषः अचषे अचषावहि अचषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषेत चषेयाताम् चषेरन्
मध्यमपुरुषः चषेथाः चषेयाथाम् चषेध्वम्
उत्तमपुरुषः चषेय चषेवहि चषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चषिषीष्ट चषिषीयास्ताम् चषिषीरन्
मध्यमपुरुषः चषिषीष्ठाः चषिषीयास्थाम् चषिषीध्वम्
उत्तमपुरुषः चषिषीय चषिषीवहि चषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचषिष्ट अचषिषाताम् अचषिषत
मध्यमपुरुषः अचषिष्ठाः अचषिषाथाम् अचषिध्वम्
उत्तमपुरुषः अचषिषि अचषिष्वहि अचषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचषिष्यत अचषिष्येताम् अचषिष्यन्त
मध्यमपुरुषः अचषिष्यथाः अचषिष्येथाम् अचषिष्यध्वम्
उत्तमपुरुषः अचषिष्ये अचषिष्यावहि अचषिष्यामहि