संस्कृत धातुरूप - लष् (Samskrit Dhaturoop - laSh)

लष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषति, लष्यति लषतः, लष्यतः लषन्ति, लष्यन्ति
मध्यमपुरुषः लषसि, लष्यसि लषथः, लष्यथः लषथ, लष्यथ
उत्तमपुरुषः लषामि, लष्यामि लषावः, लष्यावः लषामः, लष्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाष लेषतुः लेषुः
मध्यमपुरुषः लेषिथ लेषथुः लेष
उत्तमपुरुषः ललष, ललाष लेषिव लेषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषिता लषितारौ लषितारः
मध्यमपुरुषः लषितासि लषितास्थः लषितास्थ
उत्तमपुरुषः लषितास्मि लषितास्वः लषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषिष्यति लषिष्यतः लषिष्यन्ति
मध्यमपुरुषः लषिष्यसि लषिष्यथः लषिष्यथ
उत्तमपुरुषः लषिष्यामि लषिष्यावः लषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषतात्, लषताद्, लषतु, लष्यतात्, लष्यताद्, लष्यतु लषताम्, लष्यताम् लषन्तु, लष्यन्तु
मध्यमपुरुषः लष, लषतात्, लषताद्, लष्य, लष्यतात्, लष्यताद् लषतम्, लष्यतम् लषत, लष्यत
उत्तमपुरुषः लषाणि, लष्याणि लषाव, लष्याव लषाम, लष्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलषत्, अलषद्, अलष्यत्, अलष्यद् अलषताम्, अलष्यताम् अलषन्, अलष्यन्
मध्यमपुरुषः अलषः, अलष्यः अलषतम्, अलष्यतम् अलषत, अलष्यत
उत्तमपुरुषः अलषम्, अलष्यम् अलषाव, अलष्याव अलषाम, अलष्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषेत्, लषेद्, लष्येत्, लष्येद् लषेताम्, लष्येताम् लषेयुः, लष्येयुः
मध्यमपुरुषः लषेः, लष्येः लषेतम्, लष्येतम् लषेत, लष्येत
उत्तमपुरुषः लषेयम्, लष्येयम् लषेव, लष्येव लषेम, लष्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लष्यात्, लष्याद् लष्यास्ताम् लष्यासुः
मध्यमपुरुषः लष्याः लष्यास्तम् लष्यास्त
उत्तमपुरुषः लष्यासम् लष्यास्व लष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलषीत्, अलषीद्, अलाषीत्, अलाषीद् अलषिष्टाम्, अलाषिष्टाम् अलषिषुः, अलाषिषुः
मध्यमपुरुषः अलषीः, अलाषीः अलषिष्टम्, अलाषिष्टम् अलषिष्ट, अलाषिष्ट
उत्तमपुरुषः अलषिषम्, अलाषिषम् अलषिष्व, अलाषिष्व अलषिष्म, अलाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलषिष्यत्, अलषिष्यद् अलषिष्यताम् अलषिष्यन्
मध्यमपुरुषः अलषिष्यः अलषिष्यतम् अलषिष्यत
उत्तमपुरुषः अलषिष्यम् अलषिष्याव अलषिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषते, लष्यते लषेते, लष्येते लषन्ते, लष्यन्ते
मध्यमपुरुषः लषसे, लष्यसे लषेथे, लष्येथे लषध्वे, लष्यध्वे
उत्तमपुरुषः लषे, लष्ये लषावहे, लष्यावहे लषामहे, लष्यामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लेषे लेषाते लेषिरे
मध्यमपुरुषः लेषिषे लेषाथे लेषिध्वे
उत्तमपुरुषः लेषे लेषिवहे लेषिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषिता लषितारौ लषितारः
मध्यमपुरुषः लषितासे लषितासाथे लषिताध्वे
उत्तमपुरुषः लषिताहे लषितास्वहे लषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषिष्यते लषिष्येते लषिष्यन्ते
मध्यमपुरुषः लषिष्यसे लषिष्येथे लषिष्यध्वे
उत्तमपुरुषः लषिष्ये लषिष्यावहे लषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषताम्, लष्यताम् लषेताम्, लष्येताम् लषन्ताम्, लष्यन्ताम्
मध्यमपुरुषः लषस्व, लष्यस्व लषेथाम्, लष्येथाम् लषध्वम्, लष्यध्वम्
उत्तमपुरुषः लषै, लष्यै लषावहै, लष्यावहै लषामहै, लष्यामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलषत, अलष्यत अलषेताम्, अलष्येताम् अलषन्त, अलष्यन्त
मध्यमपुरुषः अलषथाः, अलष्यथाः अलषेथाम्, अलष्येथाम् अलषध्वम्, अलष्यध्वम्
उत्तमपुरुषः अलषे, अलष्ये अलषावहि, अलष्यावहि अलषामहि, अलष्यामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषेत, लष्येत लषेयाताम्, लष्येयाताम् लषेरन्, लष्येरन्
मध्यमपुरुषः लषेथाः, लष्येथाः लषेयाथाम्, लष्येयाथाम् लषेध्वम्, लष्येध्वम्
उत्तमपुरुषः लषेय, लष्येय लषेवहि, लष्येवहि लषेमहि, लष्येमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लषिषीष्ट लषिषीयास्ताम् लषिषीरन्
मध्यमपुरुषः लषिषीष्ठाः लषिषीयास्थाम् लषिषीध्वम्
उत्तमपुरुषः लषिषीय लषिषीवहि लषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलषिष्ट अलषिषाताम् अलषिषत
मध्यमपुरुषः अलषिष्ठाः अलषिषाथाम् अलषिध्वम्
उत्तमपुरुषः अलषिषि अलषिष्वहि अलषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलषिष्यत अलषिष्येताम् अलषिष्यन्त
मध्यमपुरुषः अलषिष्यथाः अलषिष्येथाम् अलषिष्यध्वम्
उत्तमपुरुषः अलषिष्ये अलषिष्यावहि अलषिष्यामहि