×
संस्कृत-अध्ययनस्य नित्यं वार्तां प्राप्नोतु।
(Get regular Sanskrit learning updates.)
संस्कृत धातुरूप - लष् (Samskrit Dhaturoop - laSh)
लष्
लट्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषति, लष्यति |
लषतः, लष्यतः |
लषन्ति, लष्यन्ति |
मध्यमपुरुषः |
लषसि, लष्यसि |
लषथः, लष्यथः |
लषथ, लष्यथ |
उत्तमपुरुषः |
लषामि, लष्यामि |
लषावः, लष्यावः |
लषामः, लष्यामः |
लिट्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
ललाष |
लेषतुः |
लेषुः |
मध्यमपुरुषः |
लेषिथ |
लेषथुः |
लेष |
उत्तमपुरुषः |
ललष, ललाष |
लेषिव |
लेषिम |
लुट्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषिता |
लषितारौ |
लषितारः |
मध्यमपुरुषः |
लषितासि |
लषितास्थः |
लषितास्थ |
उत्तमपुरुषः |
लषितास्मि |
लषितास्वः |
लषितास्मः |
लृट्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषिष्यति |
लषिष्यतः |
लषिष्यन्ति |
मध्यमपुरुषः |
लषिष्यसि |
लषिष्यथः |
लषिष्यथ |
उत्तमपुरुषः |
लषिष्यामि |
लषिष्यावः |
लषिष्यामः |
लोट्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषतात्, लषताद्, लषतु, लष्यतात्, लष्यताद्, लष्यतु |
लषताम्, लष्यताम् |
लषन्तु, लष्यन्तु |
मध्यमपुरुषः |
लष, लषतात्, लषताद्, लष्य, लष्यतात्, लष्यताद् |
लषतम्, लष्यतम् |
लषत, लष्यत |
उत्तमपुरुषः |
लषाणि, लष्याणि |
लषाव, लष्याव |
लषाम, लष्याम |
लङ्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
अलषत्, अलषद्, अलष्यत्, अलष्यद् |
अलषताम्, अलष्यताम् |
अलषन्, अलष्यन् |
मध्यमपुरुषः |
अलषः, अलष्यः |
अलषतम्, अलष्यतम् |
अलषत, अलष्यत |
उत्तमपुरुषः |
अलषम्, अलष्यम् |
अलषाव, अलष्याव |
अलषाम, अलष्याम |
विधिलिङ्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषेत्, लषेद्, लष्येत्, लष्येद् |
लषेताम्, लष्येताम् |
लषेयुः, लष्येयुः |
मध्यमपुरुषः |
लषेः, लष्येः |
लषेतम्, लष्येतम् |
लषेत, लष्येत |
उत्तमपुरुषः |
लषेयम्, लष्येयम् |
लषेव, लष्येव |
लषेम, लष्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लष्यात्, लष्याद् |
लष्यास्ताम् |
लष्यासुः |
मध्यमपुरुषः |
लष्याः |
लष्यास्तम् |
लष्यास्त |
उत्तमपुरुषः |
लष्यासम् |
लष्यास्व |
लष्यास्म |
लुङ्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
अलषीत्, अलषीद्, अलाषीत्, अलाषीद् |
अलषिष्टाम्, अलाषिष्टाम् |
अलषिषुः, अलाषिषुः |
मध्यमपुरुषः |
अलषीः, अलाषीः |
अलषिष्टम्, अलाषिष्टम् |
अलषिष्ट, अलाषिष्ट |
उत्तमपुरुषः |
अलषिषम्, अलाषिषम् |
अलषिष्व, अलाषिष्व |
अलषिष्म, अलाषिष्म |
लृङ्लकारः (परस्मैपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
अलषिष्यत्, अलषिष्यद् |
अलषिष्यताम् |
अलषिष्यन् |
मध्यमपुरुषः |
अलषिष्यः |
अलषिष्यतम् |
अलषिष्यत |
उत्तमपुरुषः |
अलषिष्यम् |
अलषिष्याव |
अलषिष्याम |
लट्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषते, लष्यते |
लषेते, लष्येते |
लषन्ते, लष्यन्ते |
मध्यमपुरुषः |
लषसे, लष्यसे |
लषेथे, लष्येथे |
लषध्वे, लष्यध्वे |
उत्तमपुरुषः |
लषे, लष्ये |
लषावहे, लष्यावहे |
लषामहे, लष्यामहे |
लिट्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लेषे |
लेषाते |
लेषिरे |
मध्यमपुरुषः |
लेषिषे |
लेषाथे |
लेषिध्वे |
उत्तमपुरुषः |
लेषे |
लेषिवहे |
लेषिमहे |
लुट्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषिता |
लषितारौ |
लषितारः |
मध्यमपुरुषः |
लषितासे |
लषितासाथे |
लषिताध्वे |
उत्तमपुरुषः |
लषिताहे |
लषितास्वहे |
लषितास्महे |
लृट्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषिष्यते |
लषिष्येते |
लषिष्यन्ते |
मध्यमपुरुषः |
लषिष्यसे |
लषिष्येथे |
लषिष्यध्वे |
उत्तमपुरुषः |
लषिष्ये |
लषिष्यावहे |
लषिष्यामहे |
लोट्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषताम्, लष्यताम् |
लषेताम्, लष्येताम् |
लषन्ताम्, लष्यन्ताम् |
मध्यमपुरुषः |
लषस्व, लष्यस्व |
लषेथाम्, लष्येथाम् |
लषध्वम्, लष्यध्वम् |
उत्तमपुरुषः |
लषै, लष्यै |
लषावहै, लष्यावहै |
लषामहै, लष्यामहै |
लङ्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
अलषत, अलष्यत |
अलषेताम्, अलष्येताम् |
अलषन्त, अलष्यन्त |
मध्यमपुरुषः |
अलषथाः, अलष्यथाः |
अलषेथाम्, अलष्येथाम् |
अलषध्वम्, अलष्यध्वम् |
उत्तमपुरुषः |
अलषे, अलष्ये |
अलषावहि, अलष्यावहि |
अलषामहि, अलष्यामहि |
विधिलिङ्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषेत, लष्येत |
लषेयाताम्, लष्येयाताम् |
लषेरन्, लष्येरन् |
मध्यमपुरुषः |
लषेथाः, लष्येथाः |
लषेयाथाम्, लष्येयाथाम् |
लषेध्वम्, लष्येध्वम् |
उत्तमपुरुषः |
लषेय, लष्येय |
लषेवहि, लष्येवहि |
लषेमहि, लष्येमहि |
आशीर्लिङ्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
लषिषीष्ट |
लषिषीयास्ताम् |
लषिषीरन् |
मध्यमपुरुषः |
लषिषीष्ठाः |
लषिषीयास्थाम् |
लषिषीध्वम् |
उत्तमपुरुषः |
लषिषीय |
लषिषीवहि |
लषिषीमहि |
लुङ्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
अलषिष्ट |
अलषिषाताम् |
अलषिषत |
मध्यमपुरुषः |
अलषिष्ठाः |
अलषिषाथाम् |
अलषिध्वम् |
उत्तमपुरुषः |
अलषिषि |
अलषिष्वहि |
अलषिष्महि |
लृङ्लकारः (आत्मनेपदम्)
|
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमपुरुषः |
अलषिष्यत |
अलषिष्येताम् |
अलषिष्यन्त |
मध्यमपुरुषः |
अलषिष्यथाः |
अलषिष्येथाम् |
अलषिष्यध्वम् |
उत्तमपुरुषः |
अलषिष्ये |
अलषिष्यावहि |
अलषिष्यामहि |