संस्कृत धातुरूप - छष् (Samskrit Dhaturoop - ChaSh)

छष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषति छषतः छषन्ति
मध्यमपुरुषः छषसि छषथः छषथ
उत्तमपुरुषः छषामि छषावः छषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छाष चच्छषतुः चच्छषुः
मध्यमपुरुषः चच्छषिथ चच्छषथुः चच्छष
उत्तमपुरुषः चच्छष, चच्छाष चच्छषिव चच्छषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषिता छषितारौ छषितारः
मध्यमपुरुषः छषितासि छषितास्थः छषितास्थ
उत्तमपुरुषः छषितास्मि छषितास्वः छषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषिष्यति छषिष्यतः छषिष्यन्ति
मध्यमपुरुषः छषिष्यसि छषिष्यथः छषिष्यथ
उत्तमपुरुषः छषिष्यामि छषिष्यावः छषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषतात्, छषताद्, छषतु छषताम् छषन्तु
मध्यमपुरुषः छष, छषतात्, छषताद् छषतम् छषत
उत्तमपुरुषः छषाणि छषाव छषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छषत्, अच्छषद् अच्छषताम् अच्छषन्
मध्यमपुरुषः अच्छषः अच्छषतम् अच्छषत
उत्तमपुरुषः अच्छषम् अच्छषाव अच्छषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषेत्, छषेद् छषेताम् छषेयुः
मध्यमपुरुषः छषेः छषेतम् छषेत
उत्तमपुरुषः छषेयम् छषेव छषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छष्यात्, छष्याद् छष्यास्ताम् छष्यासुः
मध्यमपुरुषः छष्याः छष्यास्तम् छष्यास्त
उत्तमपुरुषः छष्यासम् छष्यास्व छष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छषीत्, अच्छषीद्, अच्छाषीत्, अच्छाषीद् अच्छषिष्टाम्, अच्छाषिष्टाम् अच्छषिषुः, अच्छाषिषुः
मध्यमपुरुषः अच्छषीः, अच्छाषीः अच्छषिष्टम्, अच्छाषिष्टम् अच्छषिष्ट, अच्छाषिष्ट
उत्तमपुरुषः अच्छषिषम्, अच्छाषिषम् अच्छषिष्व, अच्छाषिष्व अच्छषिष्म, अच्छाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छषिष्यत्, अच्छषिष्यद् अच्छषिष्यताम् अच्छषिष्यन्
मध्यमपुरुषः अच्छषिष्यः अच्छषिष्यतम् अच्छषिष्यत
उत्तमपुरुषः अच्छषिष्यम् अच्छषिष्याव अच्छषिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषते छषेते छषन्ते
मध्यमपुरुषः छषसे छषेथे छषध्वे
उत्तमपुरुषः छषे छषावहे छषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छषे चच्छषाते चच्छषिरे
मध्यमपुरुषः चच्छषिषे चच्छषाथे चच्छषिध्वे
उत्तमपुरुषः चच्छषे चच्छषिवहे चच्छषिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषिता छषितारौ छषितारः
मध्यमपुरुषः छषितासे छषितासाथे छषिताध्वे
उत्तमपुरुषः छषिताहे छषितास्वहे छषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषिष्यते छषिष्येते छषिष्यन्ते
मध्यमपुरुषः छषिष्यसे छषिष्येथे छषिष्यध्वे
उत्तमपुरुषः छषिष्ये छषिष्यावहे छषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषताम् छषेताम् छषन्ताम्
मध्यमपुरुषः छषस्व छषेथाम् छषध्वम्
उत्तमपुरुषः छषै छषावहै छषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छषत अच्छषेताम् अच्छषन्त
मध्यमपुरुषः अच्छषथाः अच्छषेथाम् अच्छषध्वम्
उत्तमपुरुषः अच्छषे अच्छषावहि अच्छषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषेत छषेयाताम् छषेरन्
मध्यमपुरुषः छषेथाः छषेयाथाम् छषेध्वम्
उत्तमपुरुषः छषेय छषेवहि छषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छषिषीष्ट छषिषीयास्ताम् छषिषीरन्
मध्यमपुरुषः छषिषीष्ठाः छषिषीयास्थाम् छषिषीध्वम्
उत्तमपुरुषः छषिषीय छषिषीवहि छषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छषिष्ट अच्छषिषाताम् अच्छषिषत
मध्यमपुरुषः अच्छषिष्ठाः अच्छषिषाथाम् अच्छषिध्वम्
उत्तमपुरुषः अच्छषिषि अच्छषिष्वहि अच्छषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छषिष्यत अच्छषिष्येताम् अच्छषिष्यन्त
मध्यमपुरुषः अच्छषिष्यथाः अच्छषिष्येथाम् अच्छषिष्यध्वम्
उत्तमपुरुषः अच्छषिष्ये अच्छषिष्यावहि अच्छषिष्यामहि