संस्कृत धातुरूप - झर्झ् (Samskrit Dhaturoop - jharjh)

झर्झ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झर्झति झर्झतः झर्झन्ति
मध्यमपुरुषः झर्झसि झर्झथः झर्झथ
उत्तमपुरुषः झर्झामि झर्झावः झर्झामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जझर्झ जझर्झतुः जझर्झुः
मध्यमपुरुषः जझर्झिथ जझर्झथुः जझर्झ
उत्तमपुरुषः जझर्झ जझर्झिव जझर्झिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झर्झिता झर्झितारौ झर्झितारः
मध्यमपुरुषः झर्झितासि झर्झितास्थः झर्झितास्थ
उत्तमपुरुषः झर्झितास्मि झर्झितास्वः झर्झितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झर्झिष्यति झर्झिष्यतः झर्झिष्यन्ति
मध्यमपुरुषः झर्झिष्यसि झर्झिष्यथः झर्झिष्यथ
उत्तमपुरुषः झर्झिष्यामि झर्झिष्यावः झर्झिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झर्झतात्, झर्झताद्, झर्झतु झर्झताम् झर्झन्तु
मध्यमपुरुषः झर्झ, झर्झतात्, झर्झताद् झर्झतम् झर्झत
उत्तमपुरुषः झर्झानि झर्झाव झर्झाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझर्झत्, अझर्झद् अझर्झताम् अझर्झन्
मध्यमपुरुषः अझर्झः अझर्झतम् अझर्झत
उत्तमपुरुषः अझर्झम् अझर्झाव अझर्झाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झर्झेत्, झर्झेद् झर्झेताम् झर्झेयुः
मध्यमपुरुषः झर्झेः झर्झेतम् झर्झेत
उत्तमपुरुषः झर्झेयम् झर्झेव झर्झेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झर्झ्यात्, झर्झ्याद् झर्झ्यास्ताम् झर्झ्यासुः
मध्यमपुरुषः झर्झ्याः झर्झ्यास्तम् झर्झ्यास्त
उत्तमपुरुषः झर्झ्यासम् झर्झ्यास्व झर्झ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझर्झीत्, अझर्झीद् अझर्झिष्टाम् अझर्झिषुः
मध्यमपुरुषः अझर्झीः अझर्झिष्टम् अझर्झिष्ट
उत्तमपुरुषः अझर्झिषम् अझर्झिष्व अझर्झिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझर्झिष्यत्, अझर्झिष्यद् अझर्झिष्यताम् अझर्झिष्यन्
मध्यमपुरुषः अझर्झिष्यः अझर्झिष्यतम् अझर्झिष्यत
उत्तमपुरुषः अझर्झिष्यम् अझर्झिष्याव अझर्झिष्याम