संस्कृत धातुरूप - चण् (Samskrit Dhaturoop - chaN)

चण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चणति चणतः चणन्ति
मध्यमपुरुषः चणसि चणथः चणथ
उत्तमपुरुषः चणामि चणावः चणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाण चेणतुः चेणुः
मध्यमपुरुषः चेणिथ चेणथुः चेण
उत्तमपुरुषः चचण, चचाण चेणिव चेणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चणिता चणितारौ चणितारः
मध्यमपुरुषः चणितासि चणितास्थः चणितास्थ
उत्तमपुरुषः चणितास्मि चणितास्वः चणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चणिष्यति चणिष्यतः चणिष्यन्ति
मध्यमपुरुषः चणिष्यसि चणिष्यथः चणिष्यथ
उत्तमपुरुषः चणिष्यामि चणिष्यावः चणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चणतात्, चणताद्, चणतु चणताम् चणन्तु
मध्यमपुरुषः चण, चणतात्, चणताद् चणतम् चणत
उत्तमपुरुषः चणानि चणाव चणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचणत्, अचणद् अचणताम् अचणन्
मध्यमपुरुषः अचणः अचणतम् अचणत
उत्तमपुरुषः अचणम् अचणाव अचणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चणेत्, चणेद् चणेताम् चणेयुः
मध्यमपुरुषः चणेः चणेतम् चणेत
उत्तमपुरुषः चणेयम् चणेव चणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चण्यात्, चण्याद् चण्यास्ताम् चण्यासुः
मध्यमपुरुषः चण्याः चण्यास्तम् चण्यास्त
उत्तमपुरुषः चण्यासम् चण्यास्व चण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचणीत्, अचणीद्, अचाणीत्, अचाणीद् अचणिष्टाम्, अचाणिष्टाम् अचणिषुः, अचाणिषुः
मध्यमपुरुषः अचणीः, अचाणीः अचणिष्टम्, अचाणिष्टम् अचणिष्ट, अचाणिष्ट
उत्तमपुरुषः अचणिषम्, अचाणिषम् अचणिष्व, अचाणिष्व अचणिष्म, अचाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचणिष्यत्, अचणिष्यद् अचणिष्यताम् अचणिष्यन्
मध्यमपुरुषः अचणिष्यः अचणिष्यतम् अचणिष्यत
उत्तमपुरुषः अचणिष्यम् अचणिष्याव अचणिष्याम