संस्कृत धातुरूप - शण् (Samskrit Dhaturoop - shaN)

शण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शणति शणतः शणन्ति
मध्यमपुरुषः शणसि शणथः शणथ
उत्तमपुरुषः शणामि शणावः शणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाण शेणतुः शेणुः
मध्यमपुरुषः शेणिथ शेणथुः शेण
उत्तमपुरुषः शशण, शशाण शेणिव शेणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शणिता शणितारौ शणितारः
मध्यमपुरुषः शणितासि शणितास्थः शणितास्थ
उत्तमपुरुषः शणितास्मि शणितास्वः शणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शणिष्यति शणिष्यतः शणिष्यन्ति
मध्यमपुरुषः शणिष्यसि शणिष्यथः शणिष्यथ
उत्तमपुरुषः शणिष्यामि शणिष्यावः शणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शणतात्, शणताद्, शणतु शणताम् शणन्तु
मध्यमपुरुषः शण, शणतात्, शणताद् शणतम् शणत
उत्तमपुरुषः शणानि शणाव शणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशणत्, अशणद् अशणताम् अशणन्
मध्यमपुरुषः अशणः अशणतम् अशणत
उत्तमपुरुषः अशणम् अशणाव अशणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शणेत्, शणेद् शणेताम् शणेयुः
मध्यमपुरुषः शणेः शणेतम् शणेत
उत्तमपुरुषः शणेयम् शणेव शणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्यात्, शण्याद् शण्यास्ताम् शण्यासुः
मध्यमपुरुषः शण्याः शण्यास्तम् शण्यास्त
उत्तमपुरुषः शण्यासम् शण्यास्व शण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशणीत्, अशणीद्, अशाणीत्, अशाणीद् अशणिष्टाम्, अशाणिष्टाम् अशणिषुः, अशाणिषुः
मध्यमपुरुषः अशणीः, अशाणीः अशणिष्टम्, अशाणिष्टम् अशणिष्ट, अशाणिष्ट
उत्तमपुरुषः अशणिषम्, अशाणिषम् अशणिष्व, अशाणिष्व अशणिष्म, अशाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशणिष्यत्, अशणिष्यद् अशणिष्यताम् अशणिष्यन्
मध्यमपुरुषः अशणिष्यः अशणिष्यतम् अशणिष्यत
उत्तमपुरुषः अशणिष्यम् अशणिष्याव अशणिष्याम