संस्कृत धातुरूप - अग् (Samskrit Dhaturoop - ag)

अग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगति अगतः अगन्ति
मध्यमपुरुषः अगसि अगथः अगथ
उत्तमपुरुषः अगामि अगावः अगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आग आगतुः आगुः
मध्यमपुरुषः आगिथ आगथुः आग
उत्तमपुरुषः आग आगिव आगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगिता अगितारौ अगितारः
मध्यमपुरुषः अगितासि अगितास्थः अगितास्थ
उत्तमपुरुषः अगितास्मि अगितास्वः अगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगिष्यति अगिष्यतः अगिष्यन्ति
मध्यमपुरुषः अगिष्यसि अगिष्यथः अगिष्यथ
उत्तमपुरुषः अगिष्यामि अगिष्यावः अगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगतात्, अगताद्, अगतु अगताम् अगन्तु
मध्यमपुरुषः अग, अगतात्, अगताद् अगतम् अगत
उत्तमपुरुषः अगानि अगाव अगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आगत्, आगद् आगताम् आगन्
मध्यमपुरुषः आगः आगतम् आगत
उत्तमपुरुषः आगम् आगाव आगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगेत्, अगेद् अगेताम् अगेयुः
मध्यमपुरुषः अगेः अगेतम् अगेत
उत्तमपुरुषः अगेयम् अगेव अगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्यात्, अग्याद् अग्यास्ताम् अग्यासुः
मध्यमपुरुषः अग्याः अग्यास्तम् अग्यास्त
उत्तमपुरुषः अग्यासम् अग्यास्व अग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आगीत्, आगीद् आगिष्टाम् आगिषुः
मध्यमपुरुषः आगीः आगिष्टम् आगिष्ट
उत्तमपुरुषः आगिषम् आगिष्व आगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आगिष्यत्, आगिष्यद् आगिष्यताम् आगिष्यन्
मध्यमपुरुषः आगिष्यः आगिष्यतम् आगिष्यत
उत्तमपुरुषः आगिष्यम् आगिष्याव आगिष्याम