संस्कृत धातुरूप - हु (Samskrit Dhaturoop - hu)

हु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहोति जुहुतः जुह्वति
मध्यमपुरुषः जुहोषि जुहुथः जुहुथ
उत्तमपुरुषः जुहोमि जुहुवः जुहुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहवाञ्चकार, जुहवामास, जुहवाम्बभूव, जुहाव जुहवाञ्चक्रतुः, जुहवामासतुः, जुहवाम्बभूवतुः, जुहुवतुः जुहवाञ्चक्रुः, जुहवामासुः, जुहवाम्बभूवुः, जुहुवुः
मध्यमपुरुषः जुहवाञ्चकर्थ, जुहवामासिथ, जुहवाम्बभूविथ, जुहविथ, जुहोथ जुहवाञ्चक्रथुः, जुहवामासथुः, जुहवाम्बभूवथुः, जुहुवथुः जुहवाञ्चक्र, जुहवामास, जुहवाम्बभूव, जुहुव
उत्तमपुरुषः जुहव, जुहवाञ्चकर, जुहवाञ्चकार, जुहवामास, जुहवाम्बभूव, जुहाव जुहवाञ्चकृव, जुहवामासिव, जुहवाम्बभूविव, जुहुविव जुहवाञ्चकृम, जुहवामासिम, जुहवाम्बभूविम, जुहुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होता होतारौ होतारः
मध्यमपुरुषः होतासि होतास्थः होतास्थ
उत्तमपुरुषः होतास्मि होतास्वः होतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होष्यति होष्यतः होष्यन्ति
मध्यमपुरुषः होष्यसि होष्यथः होष्यथ
उत्तमपुरुषः होष्यामि होष्यावः होष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहुतात्, जुहुताद्, जुहोतु जुहुताम् जुह्वतु
मध्यमपुरुषः जुहुतात्, जुहुताद्, जुहुधि जुहुतम् जुहुत
उत्तमपुरुषः जुहवानि जुहवाव जुहवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुहोत्, अजुहोद् अजुहुताम् अजुहवुः
मध्यमपुरुषः अजुहोः अजुहुतम् अजुहुत
उत्तमपुरुषः अजुहवम् अजुहुव अजुहुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहुयात्, जुहुयाद् जुहुयाताम् जुहुयुः
मध्यमपुरुषः जुहुयाः जुहुयातम् जुहुयात
उत्तमपुरुषः जुहुयाम् जुहुयाव जुहुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हूयात्, हूयाद् हूयास्ताम् हूयासुः
मध्यमपुरुषः हूयाः हूयास्तम् हूयास्त
उत्तमपुरुषः हूयासम् हूयास्व हूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहौषीत्, अहौषीद् अहौष्टाम् अहौषुः
मध्यमपुरुषः अहौषीः अहौष्टम् अहौष्ट
उत्तमपुरुषः अहौषम् अहौष्व अहौष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहोष्यत्, अहोष्यद् अहोष्यताम् अहोष्यन्
मध्यमपुरुषः अहोष्यः अहोष्यतम् अहोष्यत
उत्तमपुरुषः अहोष्यम् अहोष्याव अहोष्याम