संस्कृत धातुरूप - झट् (Samskrit Dhaturoop - jhaT)

झट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झटति झटतः झटन्ति
मध्यमपुरुषः झटसि झटथः झटथ
उत्तमपुरुषः झटामि झटावः झटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जझाट जझटतुः जझटुः
मध्यमपुरुषः जझटिथ जझटथुः जझट
उत्तमपुरुषः जझट, जझाट जझटिव जझटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झटिता झटितारौ झटितारः
मध्यमपुरुषः झटितासि झटितास्थः झटितास्थ
उत्तमपुरुषः झटितास्मि झटितास्वः झटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झटिष्यति झटिष्यतः झटिष्यन्ति
मध्यमपुरुषः झटिष्यसि झटिष्यथः झटिष्यथ
उत्तमपुरुषः झटिष्यामि झटिष्यावः झटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झटतात्, झटताद्, झटतु झटताम् झटन्तु
मध्यमपुरुषः झट, झटतात्, झटताद् झटतम् झटत
उत्तमपुरुषः झटानि झटाव झटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझटत्, अझटद् अझटताम् अझटन्
मध्यमपुरुषः अझटः अझटतम् अझटत
उत्तमपुरुषः अझटम् अझटाव अझटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झटेत्, झटेद् झटेताम् झटेयुः
मध्यमपुरुषः झटेः झटेतम् झटेत
उत्तमपुरुषः झटेयम् झटेव झटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झट्यात्, झट्याद् झट्यास्ताम् झट्यासुः
मध्यमपुरुषः झट्याः झट्यास्तम् झट्यास्त
उत्तमपुरुषः झट्यासम् झट्यास्व झट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझटीत्, अझटीद्, अझाटीत्, अझाटीद् अझटिष्टाम्, अझाटिष्टाम् अझटिषुः, अझाटिषुः
मध्यमपुरुषः अझटीः, अझाटीः अझटिष्टम्, अझाटिष्टम् अझटिष्ट, अझाटिष्ट
उत्तमपुरुषः अझटिषम्, अझाटिषम् अझटिष्व, अझाटिष्व अझटिष्म, अझाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझटिष्यत्, अझटिष्यद् अझटिष्यताम् अझटिष्यन्
मध्यमपुरुषः अझटिष्यः अझटिष्यतम् अझटिष्यत
उत्तमपुरुषः अझटिष्यम् अझटिष्याव अझटिष्याम