संस्कृत धातुरूप - भल् (Samskrit Dhaturoop - bhal)

भल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भलते भलेते भलन्ते
मध्यमपुरुषः भलसे भलेथे भलध्वे
उत्तमपुरुषः भले भलावहे भलामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभले बभलाते बभलिरे
मध्यमपुरुषः बभलिषे बभलाथे बभलिढ्वे, बभलिध्वे
उत्तमपुरुषः बभले बभलिवहे बभलिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भलिता भलितारौ भलितारः
मध्यमपुरुषः भलितासे भलितासाथे भलिताध्वे
उत्तमपुरुषः भलिताहे भलितास्वहे भलितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भलिष्यते भलिष्येते भलिष्यन्ते
मध्यमपुरुषः भलिष्यसे भलिष्येथे भलिष्यध्वे
उत्तमपुरुषः भलिष्ये भलिष्यावहे भलिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भलताम् भलेताम् भलन्ताम्
मध्यमपुरुषः भलस्व भलेथाम् भलध्वम्
उत्तमपुरुषः भलै भलावहै भलामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभलत अभलेताम् अभलन्त
मध्यमपुरुषः अभलथाः अभलेथाम् अभलध्वम्
उत्तमपुरुषः अभले अभलावहि अभलामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भलेत भलेयाताम् भलेरन्
मध्यमपुरुषः भलेथाः भलेयाथाम् भलेध्वम्
उत्तमपुरुषः भलेय भलेवहि भलेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भलिषीष्ट भलिषीयास्ताम् भलिषीरन्
मध्यमपुरुषः भलिषीष्ठाः भलिषीयास्थाम् भलिषीढ्वम्, भलिषीध्वम्
उत्तमपुरुषः भलिषीय भलिषीवहि भलिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभलिष्ट अभलिषाताम् अभलिषत
मध्यमपुरुषः अभलिष्ठाः अभलिषाथाम् अभलिढ्वम्, अभलिध्वम्
उत्तमपुरुषः अभलिषि अभलिष्वहि अभलिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभलिष्यत अभलिष्येताम् अभलिष्यन्त
मध्यमपुरुषः अभलिष्यथाः अभलिष्येथाम् अभलिष्यध्वम्
उत्तमपुरुषः अभलिष्ये अभलिष्यावहि अभलिष्यामहि