संस्कृत धातुरूप - बल्ह् (Samskrit Dhaturoop - balh)

बल्ह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्हते बल्हेते बल्हन्ते
मध्यमपुरुषः बल्हसे बल्हेथे बल्हध्वे
उत्तमपुरुषः बल्हे बल्हावहे बल्हामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबल्हे बबल्हाते बबल्हिरे
मध्यमपुरुषः बबल्हिषे बबल्हाथे बबल्हिढ्वे, बबल्हिध्वे
उत्तमपुरुषः बबल्हे बबल्हिवहे बबल्हिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्हिता बल्हितारौ बल्हितारः
मध्यमपुरुषः बल्हितासे बल्हितासाथे बल्हिताध्वे
उत्तमपुरुषः बल्हिताहे बल्हितास्वहे बल्हितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्हिष्यते बल्हिष्येते बल्हिष्यन्ते
मध्यमपुरुषः बल्हिष्यसे बल्हिष्येथे बल्हिष्यध्वे
उत्तमपुरुषः बल्हिष्ये बल्हिष्यावहे बल्हिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्हताम् बल्हेताम् बल्हन्ताम्
मध्यमपुरुषः बल्हस्व बल्हेथाम् बल्हध्वम्
उत्तमपुरुषः बल्है बल्हावहै बल्हामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबल्हत अबल्हेताम् अबल्हन्त
मध्यमपुरुषः अबल्हथाः अबल्हेथाम् अबल्हध्वम्
उत्तमपुरुषः अबल्हे अबल्हावहि अबल्हामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्हेत बल्हेयाताम् बल्हेरन्
मध्यमपुरुषः बल्हेथाः बल्हेयाथाम् बल्हेध्वम्
उत्तमपुरुषः बल्हेय बल्हेवहि बल्हेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्हिषीष्ट बल्हिषीयास्ताम् बल्हिषीरन्
मध्यमपुरुषः बल्हिषीष्ठाः बल्हिषीयास्थाम् बल्हिषीढ्वम्, बल्हिषीध्वम्
उत्तमपुरुषः बल्हिषीय बल्हिषीवहि बल्हिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबल्हिष्ट अबल्हिषाताम् अबल्हिषत
मध्यमपुरुषः अबल्हिष्ठाः अबल्हिषाथाम् अबल्हिढ्वम्, अबल्हिध्वम्
उत्तमपुरुषः अबल्हिषि अबल्हिष्वहि अबल्हिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबल्हिष्यत अबल्हिष्येताम् अबल्हिष्यन्त
मध्यमपुरुषः अबल्हिष्यथाः अबल्हिष्येथाम् अबल्हिष्यध्वम्
उत्तमपुरुषः अबल्हिष्ये अबल्हिष्यावहि अबल्हिष्यामहि