संस्कृत धातुरूप - खद् (Samskrit Dhaturoop - khad)

खद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खदति खदतः खदन्ति
मध्यमपुरुषः खदसि खदथः खदथ
उत्तमपुरुषः खदामि खदावः खदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखाद चखदतुः चखदुः
मध्यमपुरुषः चखदिथ चखदथुः चखद
उत्तमपुरुषः चखद, चखाद चखदिव चखदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खदिता खदितारौ खदितारः
मध्यमपुरुषः खदितासि खदितास्थः खदितास्थ
उत्तमपुरुषः खदितास्मि खदितास्वः खदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खदिष्यति खदिष्यतः खदिष्यन्ति
मध्यमपुरुषः खदिष्यसि खदिष्यथः खदिष्यथ
उत्तमपुरुषः खदिष्यामि खदिष्यावः खदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खदतात्, खदताद्, खदतु खदताम् खदन्तु
मध्यमपुरुषः खद, खदतात्, खदताद् खदतम् खदत
उत्तमपुरुषः खदानि खदाव खदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखदत्, अखदद् अखदताम् अखदन्
मध्यमपुरुषः अखदः अखदतम् अखदत
उत्तमपुरुषः अखदम् अखदाव अखदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खदेत्, खदेद् खदेताम् खदेयुः
मध्यमपुरुषः खदेः खदेतम् खदेत
उत्तमपुरुषः खदेयम् खदेव खदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खद्यात्, खद्याद् खद्यास्ताम् खद्यासुः
मध्यमपुरुषः खद्याः खद्यास्तम् खद्यास्त
उत्तमपुरुषः खद्यासम् खद्यास्व खद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखदीत्, अखदीद्, अखादीत्, अखादीद् अखदिष्टाम्, अखादिष्टाम् अखदिषुः, अखादिषुः
मध्यमपुरुषः अखदीः, अखादीः अखदिष्टम्, अखादिष्टम् अखदिष्ट, अखादिष्ट
उत्तमपुरुषः अखदिषम्, अखादिषम् अखदिष्व, अखादिष्व अखदिष्म, अखादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखदिष्यत्, अखदिष्यद् अखदिष्यताम् अखदिष्यन्
मध्यमपुरुषः अखदिष्यः अखदिष्यतम् अखदिष्यत
उत्तमपुरुषः अखदिष्यम् अखदिष्याव अखदिष्याम