संस्कृत धातुरूप - शङ्क् (Samskrit Dhaturoop - sha~Nk)

शङ्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शङ्कते शङ्केते शङ्कन्ते
मध्यमपुरुषः शङ्कसे शङ्केथे शङ्कध्वे
उत्तमपुरुषः शङ्के शङ्कावहे शङ्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशङ्के शशङ्काते शशङ्किरे
मध्यमपुरुषः शशङ्किषे शशङ्काथे शशङ्किध्वे
उत्तमपुरुषः शशङ्के शशङ्किवहे शशङ्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शङ्किता शङ्कितारौ शङ्कितारः
मध्यमपुरुषः शङ्कितासे शङ्कितासाथे शङ्किताध्वे
उत्तमपुरुषः शङ्किताहे शङ्कितास्वहे शङ्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शङ्किष्यते शङ्किष्येते शङ्किष्यन्ते
मध्यमपुरुषः शङ्किष्यसे शङ्किष्येथे शङ्किष्यध्वे
उत्तमपुरुषः शङ्किष्ये शङ्किष्यावहे शङ्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शङ्कताम् शङ्केताम् शङ्कन्ताम्
मध्यमपुरुषः शङ्कस्व शङ्केथाम् शङ्कध्वम्
उत्तमपुरुषः शङ्कै शङ्कावहै शङ्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशङ्कत अशङ्केताम् अशङ्कन्त
मध्यमपुरुषः अशङ्कथाः अशङ्केथाम् अशङ्कध्वम्
उत्तमपुरुषः अशङ्के अशङ्कावहि अशङ्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शङ्केत शङ्केयाताम् शङ्केरन्
मध्यमपुरुषः शङ्केथाः शङ्केयाथाम् शङ्केध्वम्
उत्तमपुरुषः शङ्केय शङ्केवहि शङ्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शङ्किषीष्ट शङ्किषीयास्ताम् शङ्किषीरन्
मध्यमपुरुषः शङ्किषीष्ठाः शङ्किषीयास्थाम् शङ्किषीध्वम्
उत्तमपुरुषः शङ्किषीय शङ्किषीवहि शङ्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशङ्किष्ट अशङ्किषाताम् अशङ्किषत
मध्यमपुरुषः अशङ्किष्ठाः अशङ्किषाथाम् अशङ्किध्वम्
उत्तमपुरुषः अशङ्किषि अशङ्किष्वहि अशङ्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशङ्किष्यत अशङ्किष्येताम् अशङ्किष्यन्त
मध्यमपुरुषः अशङ्किष्यथाः अशङ्किष्येथाम् अशङ्किष्यध्वम्
उत्तमपुरुषः अशङ्किष्ये अशङ्किष्यावहि अशङ्किष्यामहि