notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - स्थूल (Samskrit Dhaturoop - sthUla)

स्थूल

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयते स्थूलयेते स्थूलयन्ते
मध्यमपुरुषः स्थूलयसे स्थूलयेथे स्थूलयध्वे
उत्तमपुरुषः स्थूलये स्थूलयावहे स्थूलयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयाञ्चक्रे, स्थूलयामास, स्थूलयाम्बभूव स्थूलयाञ्चक्राते, स्थूलयामासतुः, स्थूलयाम्बभूवतुः स्थूलयाञ्चक्रिरे, स्थूलयामासुः, स्थूलयाम्बभूवुः
मध्यमपुरुषः स्थूलयाञ्चकृषे, स्थूलयामासिथ, स्थूलयाम्बभूविथ स्थूलयाञ्चक्राथे, स्थूलयामासथुः, स्थूलयाम्बभूवथुः स्थूलयाञ्चकृढ्वे, स्थूलयामास, स्थूलयाम्बभूव
उत्तमपुरुषः स्थूलयाञ्चक्रे, स्थूलयामास, स्थूलयाम्बभूव स्थूलयाञ्चकृवहे, स्थूलयामासिव, स्थूलयाम्बभूविव स्थूलयाञ्चकृमहे, स्थूलयामासिम, स्थूलयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयिता स्थूलयितारौ स्थूलयितारः
मध्यमपुरुषः स्थूलयितासे स्थूलयितासाथे स्थूलयिताध्वे
उत्तमपुरुषः स्थूलयिताहे स्थूलयितास्वहे स्थूलयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयिष्यते स्थूलयिष्येते स्थूलयिष्यन्ते
मध्यमपुरुषः स्थूलयिष्यसे स्थूलयिष्येथे स्थूलयिष्यध्वे
उत्तमपुरुषः स्थूलयिष्ये स्थूलयिष्यावहे स्थूलयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयताम् स्थूलयेताम् स्थूलयन्ताम्
मध्यमपुरुषः स्थूलयस्व स्थूलयेथाम् स्थूलयध्वम्
उत्तमपुरुषः स्थूलयै स्थूलयावहै स्थूलयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थूलयत अस्थूलयेताम् अस्थूलयन्त
मध्यमपुरुषः अस्थूलयथाः अस्थूलयेथाम् अस्थूलयध्वम्
उत्तमपुरुषः अस्थूलये अस्थूलयावहि अस्थूलयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयेत स्थूलयेयाताम् स्थूलयेरन्
मध्यमपुरुषः स्थूलयेथाः स्थूलयेयाथाम् स्थूलयेध्वम्
उत्तमपुरुषः स्थूलयेय स्थूलयेवहि स्थूलयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थूलयिषीष्ट स्थूलयिषीयास्ताम् स्थूलयिषीरन्
मध्यमपुरुषः स्थूलयिषीष्ठाः स्थूलयिषीयास्थाम् स्थूलयिषीढ्वम्, स्थूलयिषीध्वम्
उत्तमपुरुषः स्थूलयिषीय स्थूलयिषीवहि स्थूलयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुस्थूलत अतुस्थूलेताम् अतुस्थूलन्त
मध्यमपुरुषः अतुस्थूलथाः अतुस्थूलेथाम् अतुस्थूलध्वम्
उत्तमपुरुषः अतुस्थूले अतुस्थूलावहि अतुस्थूलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थूलयिष्यत अस्थूलयिष्येताम् अस्थूलयिष्यन्त
मध्यमपुरुषः अस्थूलयिष्यथाः अस्थूलयिष्येथाम् अस्थूलयिष्यध्वम्
उत्तमपुरुषः अस्थूलयिष्ये अस्थूलयिष्यावहि अस्थूलयिष्यामहि