#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - अन्ध (Samskrit Dhaturoop - andha)

अन्ध

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयति अन्धयतः अन्धयन्ति
मध्यमपुरुषः अन्धयसि अन्धयथः अन्धयथ
उत्तमपुरुषः अन्धयामि अन्धयावः अन्धयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयाञ्चकार, अन्धयामास, अन्धयाम्बभूव अन्धयाञ्चक्रतुः, अन्धयामासतुः, अन्धयाम्बभूवतुः अन्धयाञ्चक्रुः, अन्धयामासुः, अन्धयाम्बभूवुः
मध्यमपुरुषः अन्धयाञ्चकर्थ, अन्धयामासिथ, अन्धयाम्बभूविथ अन्धयाञ्चक्रथुः, अन्धयामासथुः, अन्धयाम्बभूवथुः अन्धयाञ्चक्र, अन्धयामास, अन्धयाम्बभूव
उत्तमपुरुषः अन्धयाञ्चकर, अन्धयाञ्चकार, अन्धयामास, अन्धयाम्बभूव अन्धयाञ्चकृव, अन्धयामासिव, अन्धयाम्बभूविव अन्धयाञ्चकृम, अन्धयामासिम, अन्धयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयिता अन्धयितारौ अन्धयितारः
मध्यमपुरुषः अन्धयितासि अन्धयितास्थः अन्धयितास्थ
उत्तमपुरुषः अन्धयितास्मि अन्धयितास्वः अन्धयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयिष्यति अन्धयिष्यतः अन्धयिष्यन्ति
मध्यमपुरुषः अन्धयिष्यसि अन्धयिष्यथः अन्धयिष्यथ
उत्तमपुरुषः अन्धयिष्यामि अन्धयिष्यावः अन्धयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयतात्, अन्धयताद्, अन्धयतु अन्धयताम् अन्धयन्तु
मध्यमपुरुषः अन्धय, अन्धयतात्, अन्धयताद् अन्धयतम् अन्धयत
उत्तमपुरुषः अन्धयानि अन्धयाव अन्धयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्धयत्, आन्धयद् आन्धयताम् आन्धयन्
मध्यमपुरुषः आन्धयः आन्धयतम् आन्धयत
उत्तमपुरुषः आन्धयम् आन्धयाव आन्धयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयेत्, अन्धयेद् अन्धयेताम् अन्धयेयुः
मध्यमपुरुषः अन्धयेः अन्धयेतम् अन्धयेत
उत्तमपुरुषः अन्धयेयम् अन्धयेव अन्धयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्ध्यात्, अन्ध्याद् अन्ध्यास्ताम् अन्ध्यासुः
मध्यमपुरुषः अन्ध्याः अन्ध्यास्तम् अन्ध्यास्त
उत्तमपुरुषः अन्ध्यासम् अन्ध्यास्व अन्ध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्दधत्, आन्दधद् आन्दधताम् आन्दधन्
मध्यमपुरुषः आन्दधः आन्दधतम् आन्दधत
उत्तमपुरुषः आन्दधम् आन्दधाव आन्दधाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्धयिष्यत्, आन्धयिष्यद् आन्धयिष्यताम् आन्धयिष्यन्
मध्यमपुरुषः आन्धयिष्यः आन्धयिष्यतम् आन्धयिष्यत
उत्तमपुरुषः आन्धयिष्यम् आन्धयिष्याव आन्धयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयते अन्धयेते अन्धयन्ते
मध्यमपुरुषः अन्धयसे अन्धयेथे अन्धयध्वे
उत्तमपुरुषः अन्धये अन्धयावहे अन्धयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयाञ्चक्रे, अन्धयामास, अन्धयाम्बभूव अन्धयाञ्चक्राते, अन्धयामासतुः, अन्धयाम्बभूवतुः अन्धयाञ्चक्रिरे, अन्धयामासुः, अन्धयाम्बभूवुः
मध्यमपुरुषः अन्धयाञ्चकृषे, अन्धयामासिथ, अन्धयाम्बभूविथ अन्धयाञ्चक्राथे, अन्धयामासथुः, अन्धयाम्बभूवथुः अन्धयाञ्चकृढ्वे, अन्धयामास, अन्धयाम्बभूव
उत्तमपुरुषः अन्धयाञ्चक्रे, अन्धयामास, अन्धयाम्बभूव अन्धयाञ्चकृवहे, अन्धयामासिव, अन्धयाम्बभूविव अन्धयाञ्चकृमहे, अन्धयामासिम, अन्धयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयिता अन्धयितारौ अन्धयितारः
मध्यमपुरुषः अन्धयितासे अन्धयितासाथे अन्धयिताध्वे
उत्तमपुरुषः अन्धयिताहे अन्धयितास्वहे अन्धयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयिष्यते अन्धयिष्येते अन्धयिष्यन्ते
मध्यमपुरुषः अन्धयिष्यसे अन्धयिष्येथे अन्धयिष्यध्वे
उत्तमपुरुषः अन्धयिष्ये अन्धयिष्यावहे अन्धयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयताम् अन्धयेताम् अन्धयन्ताम्
मध्यमपुरुषः अन्धयस्व अन्धयेथाम् अन्धयध्वम्
उत्तमपुरुषः अन्धयै अन्धयावहै अन्धयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्धयत आन्धयेताम् आन्धयन्त
मध्यमपुरुषः आन्धयथाः आन्धयेथाम् आन्धयध्वम्
उत्तमपुरुषः आन्धये आन्धयावहि आन्धयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयेत अन्धयेयाताम् अन्धयेरन्
मध्यमपुरुषः अन्धयेथाः अन्धयेयाथाम् अन्धयेध्वम्
उत्तमपुरुषः अन्धयेय अन्धयेवहि अन्धयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्धयिषीष्ट अन्धयिषीयास्ताम् अन्धयिषीरन्
मध्यमपुरुषः अन्धयिषीष्ठाः अन्धयिषीयास्थाम् अन्धयिषीढ्वम्, अन्धयिषीध्वम्
उत्तमपुरुषः अन्धयिषीय अन्धयिषीवहि अन्धयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्दधत आन्दधेताम् आन्दधन्त
मध्यमपुरुषः आन्दधथाः आन्दधेथाम् आन्दधध्वम्
उत्तमपुरुषः आन्दधे आन्दधावहि आन्दधामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्धयिष्यत आन्धयिष्येताम् आन्धयिष्यन्त
मध्यमपुरुषः आन्धयिष्यथाः आन्धयिष्येथाम् आन्धयिष्यध्वम्
उत्तमपुरुषः आन्धयिष्ये आन्धयिष्यावहि आन्धयिष्यामहि