#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - दण्ड (Samskrit Dhaturoop - daNDa)

दण्ड

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयति दण्डयतः दण्डयन्ति
मध्यमपुरुषः दण्डयसि दण्डयथः दण्डयथ
उत्तमपुरुषः दण्डयामि दण्डयावः दण्डयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयाञ्चकार, दण्डयामास, दण्डयाम्बभूव दण्डयाञ्चक्रतुः, दण्डयामासतुः, दण्डयाम्बभूवतुः दण्डयाञ्चक्रुः, दण्डयामासुः, दण्डयाम्बभूवुः
मध्यमपुरुषः दण्डयाञ्चकर्थ, दण्डयामासिथ, दण्डयाम्बभूविथ दण्डयाञ्चक्रथुः, दण्डयामासथुः, दण्डयाम्बभूवथुः दण्डयाञ्चक्र, दण्डयामास, दण्डयाम्बभूव
उत्तमपुरुषः दण्डयाञ्चकर, दण्डयाञ्चकार, दण्डयामास, दण्डयाम्बभूव दण्डयाञ्चकृव, दण्डयामासिव, दण्डयाम्बभूविव दण्डयाञ्चकृम, दण्डयामासिम, दण्डयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयिता दण्डयितारौ दण्डयितारः
मध्यमपुरुषः दण्डयितासि दण्डयितास्थः दण्डयितास्थ
उत्तमपुरुषः दण्डयितास्मि दण्डयितास्वः दण्डयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयिष्यति दण्डयिष्यतः दण्डयिष्यन्ति
मध्यमपुरुषः दण्डयिष्यसि दण्डयिष्यथः दण्डयिष्यथ
उत्तमपुरुषः दण्डयिष्यामि दण्डयिष्यावः दण्डयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयतात्, दण्डयताद्, दण्डयतु दण्डयताम् दण्डयन्तु
मध्यमपुरुषः दण्डय, दण्डयतात्, दण्डयताद् दण्डयतम् दण्डयत
उत्तमपुरुषः दण्डयानि दण्डयाव दण्डयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदण्डयत्, अदण्डयद् अदण्डयताम् अदण्डयन्
मध्यमपुरुषः अदण्डयः अदण्डयतम् अदण्डयत
उत्तमपुरुषः अदण्डयम् अदण्डयाव अदण्डयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयेत्, दण्डयेद् दण्डयेताम् दण्डयेयुः
मध्यमपुरुषः दण्डयेः दण्डयेतम् दण्डयेत
उत्तमपुरुषः दण्डयेयम् दण्डयेव दण्डयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्ड्यात्, दण्ड्याद् दण्ड्यास्ताम् दण्ड्यासुः
मध्यमपुरुषः दण्ड्याः दण्ड्यास्तम् दण्ड्यास्त
उत्तमपुरुषः दण्ड्यासम् दण्ड्यास्व दण्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददण्डत्, अददण्डद् अददण्डताम् अददण्डन्
मध्यमपुरुषः अददण्डः अददण्डतम् अददण्डत
उत्तमपुरुषः अददण्डम् अददण्डाव अददण्डाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदण्डयिष्यत्, अदण्डयिष्यद् अदण्डयिष्यताम् अदण्डयिष्यन्
मध्यमपुरुषः अदण्डयिष्यः अदण्डयिष्यतम् अदण्डयिष्यत
उत्तमपुरुषः अदण्डयिष्यम् अदण्डयिष्याव अदण्डयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयते दण्डयेते दण्डयन्ते
मध्यमपुरुषः दण्डयसे दण्डयेथे दण्डयध्वे
उत्तमपुरुषः दण्डये दण्डयावहे दण्डयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयाञ्चक्रे, दण्डयामास, दण्डयाम्बभूव दण्डयाञ्चक्राते, दण्डयामासतुः, दण्डयाम्बभूवतुः दण्डयाञ्चक्रिरे, दण्डयामासुः, दण्डयाम्बभूवुः
मध्यमपुरुषः दण्डयाञ्चकृषे, दण्डयामासिथ, दण्डयाम्बभूविथ दण्डयाञ्चक्राथे, दण्डयामासथुः, दण्डयाम्बभूवथुः दण्डयाञ्चकृढ्वे, दण्डयामास, दण्डयाम्बभूव
उत्तमपुरुषः दण्डयाञ्चक्रे, दण्डयामास, दण्डयाम्बभूव दण्डयाञ्चकृवहे, दण्डयामासिव, दण्डयाम्बभूविव दण्डयाञ्चकृमहे, दण्डयामासिम, दण्डयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयिता दण्डयितारौ दण्डयितारः
मध्यमपुरुषः दण्डयितासे दण्डयितासाथे दण्डयिताध्वे
उत्तमपुरुषः दण्डयिताहे दण्डयितास्वहे दण्डयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयिष्यते दण्डयिष्येते दण्डयिष्यन्ते
मध्यमपुरुषः दण्डयिष्यसे दण्डयिष्येथे दण्डयिष्यध्वे
उत्तमपुरुषः दण्डयिष्ये दण्डयिष्यावहे दण्डयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयताम् दण्डयेताम् दण्डयन्ताम्
मध्यमपुरुषः दण्डयस्व दण्डयेथाम् दण्डयध्वम्
उत्तमपुरुषः दण्डयै दण्डयावहै दण्डयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदण्डयत अदण्डयेताम् अदण्डयन्त
मध्यमपुरुषः अदण्डयथाः अदण्डयेथाम् अदण्डयध्वम्
उत्तमपुरुषः अदण्डये अदण्डयावहि अदण्डयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयेत दण्डयेयाताम् दण्डयेरन्
मध्यमपुरुषः दण्डयेथाः दण्डयेयाथाम् दण्डयेध्वम्
उत्तमपुरुषः दण्डयेय दण्डयेवहि दण्डयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दण्डयिषीष्ट दण्डयिषीयास्ताम् दण्डयिषीरन्
मध्यमपुरुषः दण्डयिषीष्ठाः दण्डयिषीयास्थाम् दण्डयिषीढ्वम्, दण्डयिषीध्वम्
उत्तमपुरुषः दण्डयिषीय दण्डयिषीवहि दण्डयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददण्डत अददण्डेताम् अददण्डन्त
मध्यमपुरुषः अददण्डथाः अददण्डेथाम् अददण्डध्वम्
उत्तमपुरुषः अददण्डे अददण्डावहि अददण्डामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदण्डयिष्यत अदण्डयिष्येताम् अदण्डयिष्यन्त
मध्यमपुरुषः अदण्डयिष्यथाः अदण्डयिष्येथाम् अदण्डयिष्यध्वम्
उत्तमपुरुषः अदण्डयिष्ये अदण्डयिष्यावहि अदण्डयिष्यामहि