#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कर्ण (Samskrit Dhaturoop - karNa)

कर्ण

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयति कर्णयतः कर्णयन्ति
मध्यमपुरुषः कर्णयसि कर्णयथः कर्णयथ
उत्तमपुरुषः कर्णयामि कर्णयावः कर्णयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयाञ्चकार, कर्णयामास, कर्णयाम्बभूव कर्णयाञ्चक्रतुः, कर्णयामासतुः, कर्णयाम्बभूवतुः कर्णयाञ्चक्रुः, कर्णयामासुः, कर्णयाम्बभूवुः
मध्यमपुरुषः कर्णयाञ्चकर्थ, कर्णयामासिथ, कर्णयाम्बभूविथ कर्णयाञ्चक्रथुः, कर्णयामासथुः, कर्णयाम्बभूवथुः कर्णयाञ्चक्र, कर्णयामास, कर्णयाम्बभूव
उत्तमपुरुषः कर्णयाञ्चकर, कर्णयाञ्चकार, कर्णयामास, कर्णयाम्बभूव कर्णयाञ्चकृव, कर्णयामासिव, कर्णयाम्बभूविव कर्णयाञ्चकृम, कर्णयामासिम, कर्णयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयिता कर्णयितारौ कर्णयितारः
मध्यमपुरुषः कर्णयितासि कर्णयितास्थः कर्णयितास्थ
उत्तमपुरुषः कर्णयितास्मि कर्णयितास्वः कर्णयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयिष्यति कर्णयिष्यतः कर्णयिष्यन्ति
मध्यमपुरुषः कर्णयिष्यसि कर्णयिष्यथः कर्णयिष्यथ
उत्तमपुरुषः कर्णयिष्यामि कर्णयिष्यावः कर्णयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयतात्, कर्णयताद्, कर्णयतु कर्णयताम् कर्णयन्तु
मध्यमपुरुषः कर्णय, कर्णयतात्, कर्णयताद् कर्णयतम् कर्णयत
उत्तमपुरुषः कर्णयानि कर्णयाव कर्णयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्णयत्, अकर्णयद् अकर्णयताम् अकर्णयन्
मध्यमपुरुषः अकर्णयः अकर्णयतम् अकर्णयत
उत्तमपुरुषः अकर्णयम् अकर्णयाव अकर्णयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयेत्, कर्णयेद् कर्णयेताम् कर्णयेयुः
मध्यमपुरुषः कर्णयेः कर्णयेतम् कर्णयेत
उत्तमपुरुषः कर्णयेयम् कर्णयेव कर्णयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्ण्यात्, कर्ण्याद् कर्ण्यास्ताम् कर्ण्यासुः
मध्यमपुरुषः कर्ण्याः कर्ण्यास्तम् कर्ण्यास्त
उत्तमपुरुषः कर्ण्यासम् कर्ण्यास्व कर्ण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकर्णत्, अचकर्णद् अचकर्णताम् अचकर्णन्
मध्यमपुरुषः अचकर्णः अचकर्णतम् अचकर्णत
उत्तमपुरुषः अचकर्णम् अचकर्णाव अचकर्णाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्णयिष्यत्, अकर्णयिष्यद् अकर्णयिष्यताम् अकर्णयिष्यन्
मध्यमपुरुषः अकर्णयिष्यः अकर्णयिष्यतम् अकर्णयिष्यत
उत्तमपुरुषः अकर्णयिष्यम् अकर्णयिष्याव अकर्णयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयते कर्णयेते कर्णयन्ते
मध्यमपुरुषः कर्णयसे कर्णयेथे कर्णयध्वे
उत्तमपुरुषः कर्णये कर्णयावहे कर्णयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयाञ्चक्रे, कर्णयामास, कर्णयाम्बभूव कर्णयाञ्चक्राते, कर्णयामासतुः, कर्णयाम्बभूवतुः कर्णयाञ्चक्रिरे, कर्णयामासुः, कर्णयाम्बभूवुः
मध्यमपुरुषः कर्णयाञ्चकृषे, कर्णयामासिथ, कर्णयाम्बभूविथ कर्णयाञ्चक्राथे, कर्णयामासथुः, कर्णयाम्बभूवथुः कर्णयाञ्चकृढ्वे, कर्णयामास, कर्णयाम्बभूव
उत्तमपुरुषः कर्णयाञ्चक्रे, कर्णयामास, कर्णयाम्बभूव कर्णयाञ्चकृवहे, कर्णयामासिव, कर्णयाम्बभूविव कर्णयाञ्चकृमहे, कर्णयामासिम, कर्णयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयिता कर्णयितारौ कर्णयितारः
मध्यमपुरुषः कर्णयितासे कर्णयितासाथे कर्णयिताध्वे
उत्तमपुरुषः कर्णयिताहे कर्णयितास्वहे कर्णयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयिष्यते कर्णयिष्येते कर्णयिष्यन्ते
मध्यमपुरुषः कर्णयिष्यसे कर्णयिष्येथे कर्णयिष्यध्वे
उत्तमपुरुषः कर्णयिष्ये कर्णयिष्यावहे कर्णयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयताम् कर्णयेताम् कर्णयन्ताम्
मध्यमपुरुषः कर्णयस्व कर्णयेथाम् कर्णयध्वम्
उत्तमपुरुषः कर्णयै कर्णयावहै कर्णयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्णयत अकर्णयेताम् अकर्णयन्त
मध्यमपुरुषः अकर्णयथाः अकर्णयेथाम् अकर्णयध्वम्
उत्तमपुरुषः अकर्णये अकर्णयावहि अकर्णयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयेत कर्णयेयाताम् कर्णयेरन्
मध्यमपुरुषः कर्णयेथाः कर्णयेयाथाम् कर्णयेध्वम्
उत्तमपुरुषः कर्णयेय कर्णयेवहि कर्णयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्णयिषीष्ट कर्णयिषीयास्ताम् कर्णयिषीरन्
मध्यमपुरुषः कर्णयिषीष्ठाः कर्णयिषीयास्थाम् कर्णयिषीढ्वम्, कर्णयिषीध्वम्
उत्तमपुरुषः कर्णयिषीय कर्णयिषीवहि कर्णयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकर्णत अचकर्णेताम् अचकर्णन्त
मध्यमपुरुषः अचकर्णथाः अचकर्णेथाम् अचकर्णध्वम्
उत्तमपुरुषः अचकर्णे अचकर्णावहि अचकर्णामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्णयिष्यत अकर्णयिष्येताम् अकर्णयिष्यन्त
मध्यमपुरुषः अकर्णयिष्यथाः अकर्णयिष्येथाम् अकर्णयिष्यध्वम्
उत्तमपुरुषः अकर्णयिष्ये अकर्णयिष्यावहि अकर्णयिष्यामहि