संस्कृत धातुरूप - जक्ष् (Samskrit Dhaturoop - jakSh)

जक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जक्षिति जक्षितः जक्षति
मध्यमपुरुषः जक्षिषि जक्षिथः जक्षिथ
उत्तमपुरुषः जक्षिमि जक्षिवः जक्षिमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजक्ष जजक्षतुः जजक्षुः
मध्यमपुरुषः जजक्षिथ जजक्षथुः जजक्ष
उत्तमपुरुषः जजक्ष जजक्षिव जजक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जक्षिता जक्षितारौ जक्षितारः
मध्यमपुरुषः जक्षितासि जक्षितास्थः जक्षितास्थ
उत्तमपुरुषः जक्षितास्मि जक्षितास्वः जक्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जक्षिष्यति जक्षिष्यतः जक्षिष्यन्ति
मध्यमपुरुषः जक्षिष्यसि जक्षिष्यथः जक्षिष्यथ
उत्तमपुरुषः जक्षिष्यामि जक्षिष्यावः जक्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जक्षितात्, जक्षिताद्, जक्षितु जक्षिताम् जक्षतु
मध्यमपुरुषः जक्षितात्, जक्षिताद्, जक्षिहि जक्षितम् जक्षित
उत्तमपुरुषः जक्षाणि जक्षाव जक्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजक्षत्, अजक्षद्, अजक्षीत्, अजक्षीद् अजक्षिताम् अजक्षुः
मध्यमपुरुषः अजक्षः, अजक्षीः अजक्षितम् अजक्षित
उत्तमपुरुषः अजक्षम् अजक्षिव अजक्षिम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जक्ष्यात्, जक्ष्याद् जक्ष्याताम् जक्ष्युः
मध्यमपुरुषः जक्ष्याः जक्ष्यातम् जक्ष्यात
उत्तमपुरुषः जक्ष्याम् जक्ष्याव जक्ष्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जक्ष्यात्, जक्ष्याद् जक्ष्यास्ताम् जक्ष्यासुः
मध्यमपुरुषः जक्ष्याः जक्ष्यास्तम् जक्ष्यास्त
उत्तमपुरुषः जक्ष्यासम् जक्ष्यास्व जक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजक्षीत्, अजक्षीद् अजक्षिष्टाम् अजक्षिषुः
मध्यमपुरुषः अजक्षीः अजक्षिष्टम् अजक्षिष्ट
उत्तमपुरुषः अजक्षिषम् अजक्षिष्व अजक्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजक्षिष्यत्, अजक्षिष्यद् अजक्षिष्यताम् अजक्षिष्यन्
मध्यमपुरुषः अजक्षिष्यः अजक्षिष्यतम् अजक्षिष्यत
उत्तमपुरुषः अजक्षिष्यम् अजक्षिष्याव अजक्षिष्याम