संस्कृत धातुरूप - अल् (Samskrit Dhaturoop - al)

अल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलति अलतः अलन्ति
मध्यमपुरुषः अलसि अलथः अलथ
उत्तमपुरुषः अलामि अलावः अलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आल आलतुः आलुः
मध्यमपुरुषः आलिथ आलथुः आल
उत्तमपुरुषः आल आलिव आलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलिता अलितारौ अलितारः
मध्यमपुरुषः अलितासि अलितास्थः अलितास्थ
उत्तमपुरुषः अलितास्मि अलितास्वः अलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलिष्यति अलिष्यतः अलिष्यन्ति
मध्यमपुरुषः अलिष्यसि अलिष्यथः अलिष्यथ
उत्तमपुरुषः अलिष्यामि अलिष्यावः अलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलतात्, अलताद्, अलतु अलताम् अलन्तु
मध्यमपुरुषः अल, अलतात्, अलताद् अलतम् अलत
उत्तमपुरुषः अलानि अलाव अलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आलत्, आलद् आलताम् आलन्
मध्यमपुरुषः आलः आलतम् आलत
उत्तमपुरुषः आलम् आलाव आलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलेत्, अलेद् अलेताम् अलेयुः
मध्यमपुरुषः अलेः अलेतम् अलेत
उत्तमपुरुषः अलेयम् अलेव अलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अल्यात्, अल्याद् अल्यास्ताम् अल्यासुः
मध्यमपुरुषः अल्याः अल्यास्तम् अल्यास्त
उत्तमपुरुषः अल्यासम् अल्यास्व अल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आलीत्, आलीद् आलिष्टाम् आलिषुः
मध्यमपुरुषः आलीः आलिष्टम् आलिष्ट
उत्तमपुरुषः आलिषम् आलिष्व आलिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आलिष्यत्, आलिष्यद् आलिष्यताम् आलिष्यन्
मध्यमपुरुषः आलिष्यः आलिष्यतम् आलिष्यत
उत्तमपुरुषः आलिष्यम् आलिष्याव आलिष्याम