संस्कृत धातुरूप - हर्य् (Samskrit Dhaturoop - hary)

हर्य्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्यति हर्यतः हर्यन्ति
मध्यमपुरुषः हर्यसि हर्यथः हर्यथ
उत्तमपुरुषः हर्यामि हर्यावः हर्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहर्य जहर्यतुः जहर्युः
मध्यमपुरुषः जहर्यिथ जहर्यथुः जहर्य
उत्तमपुरुषः जहर्य जहर्यिव जहर्यिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्यिता हर्यितारौ हर्यितारः
मध्यमपुरुषः हर्यितासि हर्यितास्थः हर्यितास्थ
उत्तमपुरुषः हर्यितास्मि हर्यितास्वः हर्यितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्यिष्यति हर्यिष्यतः हर्यिष्यन्ति
मध्यमपुरुषः हर्यिष्यसि हर्यिष्यथः हर्यिष्यथ
उत्तमपुरुषः हर्यिष्यामि हर्यिष्यावः हर्यिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्यतात्, हर्यताद्, हर्यतु हर्यताम् हर्यन्तु
मध्यमपुरुषः हर्य, हर्यतात्, हर्यताद् हर्यतम् हर्यत
उत्तमपुरुषः हर्याणि हर्याव हर्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहर्यत्, अहर्यद् अहर्यताम् अहर्यन्
मध्यमपुरुषः अहर्यः अहर्यतम् अहर्यत
उत्तमपुरुषः अहर्यम् अहर्याव अहर्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्येत्, हर्येद् हर्येताम् हर्येयुः
मध्यमपुरुषः हर्येः हर्येतम् हर्येत
उत्तमपुरुषः हर्येयम् हर्येव हर्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्यात्, हर्याद्, हर्य्यात्, हर्य्याद् हर्यास्ताम्, हर्य्यास्ताम् हर्यासुः, हर्य्यासुः
मध्यमपुरुषः हर्याः, हर्य्याः हर्यास्तम्, हर्य्यास्तम् हर्यास्त, हर्य्यास्त
उत्तमपुरुषः हर्यासम्, हर्य्यासम् हर्यास्व, हर्य्यास्व हर्यास्म, हर्य्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहर्यीत्, अहर्यीद् अहर्यिष्टाम् अहर्यिषुः
मध्यमपुरुषः अहर्यीः अहर्यिष्टम् अहर्यिष्ट
उत्तमपुरुषः अहर्यिषम् अहर्यिष्व अहर्यिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहर्यिष्यत्, अहर्यिष्यद् अहर्यिष्यताम् अहर्यिष्यन्
मध्यमपुरुषः अहर्यिष्यः अहर्यिष्यतम् अहर्यिष्यत
उत्तमपुरुषः अहर्यिष्यम् अहर्यिष्याव अहर्यिष्याम