संस्कृत धातुरूप - फल् (Samskrit Dhaturoop - phal)

फल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फलति फलतः फलन्ति
मध्यमपुरुषः फलसि फलथः फलथ
उत्तमपुरुषः फलामि फलावः फलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पफाल फेलतुः फेलुः
मध्यमपुरुषः फेलिथ फेलथुः फेल
उत्तमपुरुषः पफल, पफाल फेलिव फेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फलिता फलितारौ फलितारः
मध्यमपुरुषः फलितासि फलितास्थः फलितास्थ
उत्तमपुरुषः फलितास्मि फलितास्वः फलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फलिष्यति फलिष्यतः फलिष्यन्ति
मध्यमपुरुषः फलिष्यसि फलिष्यथः फलिष्यथ
उत्तमपुरुषः फलिष्यामि फलिष्यावः फलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फलतात्, फलताद्, फलतु फलताम् फलन्तु
मध्यमपुरुषः फल, फलतात्, फलताद् फलतम् फलत
उत्तमपुरुषः फलानि फलाव फलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफलत्, अफलद् अफलताम् अफलन्
मध्यमपुरुषः अफलः अफलतम् अफलत
उत्तमपुरुषः अफलम् अफलाव अफलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फलेत्, फलेद् फलेताम् फलेयुः
मध्यमपुरुषः फलेः फलेतम् फलेत
उत्तमपुरुषः फलेयम् फलेव फलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फल्यात्, फल्याद् फल्यास्ताम् फल्यासुः
मध्यमपुरुषः फल्याः फल्यास्तम् फल्यास्त
उत्तमपुरुषः फल्यासम् फल्यास्व फल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफालीत्, अफालीद् अफालिष्टाम् अफालिषुः
मध्यमपुरुषः अफालीः अफालिष्टम् अफालिष्ट
उत्तमपुरुषः अफालिषम् अफालिष्व अफालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफलिष्यत्, अफलिष्यद् अफलिष्यताम् अफलिष्यन्
मध्यमपुरुषः अफलिष्यः अफलिष्यतम् अफलिष्यत
उत्तमपुरुषः अफलिष्यम् अफलिष्याव अफलिष्याम