संस्कृत धातुरूप - दघ् (Samskrit Dhaturoop - dagh)

दघ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दघ्नोति दघ्नुतः दघ्नुवन्ति
मध्यमपुरुषः दघ्नोषि दघ्नुथः दघ्नुथ
उत्तमपुरुषः दघ्नोमि दघ्नुवः दघ्नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददाघ देघतुः देघुः
मध्यमपुरुषः देघिथ देघथुः देघ
उत्तमपुरुषः ददघ, ददाघ देघिव देघिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दघिता दघितारौ दघितारः
मध्यमपुरुषः दघितासि दघितास्थः दघितास्थ
उत्तमपुरुषः दघितास्मि दघितास्वः दघितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दघिष्यति दघिष्यतः दघिष्यन्ति
मध्यमपुरुषः दघिष्यसि दघिष्यथः दघिष्यथ
उत्तमपुरुषः दघिष्यामि दघिष्यावः दघिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दघ्नुतात्, दघ्नुताद्, दघ्नोतु दघ्नुताम् दघ्नुवन्तु
मध्यमपुरुषः दघ्नुतात्, दघ्नुताद्, दघ्नुहि दघ्नुतम् दघ्नुत
उत्तमपुरुषः दघ्नवानि दघ्नवाव दघ्नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदघ्नोत्, अदघ्नोद् अदघ्नुताम् अदघ्नुवन्
मध्यमपुरुषः अदघ्नोः अदघ्नुतम् अदघ्नुत
उत्तमपुरुषः अदघ्नवम् अदघ्नुव अदघ्नुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दघ्नुयात्, दघ्नुयाद् दघ्नुयाताम् दघ्नुयुः
मध्यमपुरुषः दघ्नुयाः दघ्नुयातम् दघ्नुयात
उत्तमपुरुषः दघ्नुयाम् दघ्नुयाव दघ्नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दघ्यात्, दघ्याद् दघ्यास्ताम् दघ्यासुः
मध्यमपुरुषः दघ्याः दघ्यास्तम् दघ्यास्त
उत्तमपुरुषः दघ्यासम् दघ्यास्व दघ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदघीत्, अदघीद्, अदाघीत्, अदाघीद् अदघिष्टाम्, अदाघिष्टाम् अदघिषुः, अदाघिषुः
मध्यमपुरुषः अदघीः, अदाघीः अदघिष्टम्, अदाघिष्टम् अदघिष्ट, अदाघिष्ट
उत्तमपुरुषः अदघिषम्, अदाघिषम् अदघिष्व, अदाघिष्व अदघिष्म, अदाघिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदघिष्यत्, अदघिष्यद् अदघिष्यताम् अदघिष्यन्
मध्यमपुरुषः अदघिष्यः अदघिष्यतम् अदघिष्यत
उत्तमपुरुषः अदघिष्यम् अदघिष्याव अदघिष्याम