संस्कृत धातुरूप - वभ्र् (Samskrit Dhaturoop - vabhr)

वभ्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वभ्रति वभ्रतः वभ्रन्ति
मध्यमपुरुषः वभ्रसि वभ्रथः वभ्रथ
उत्तमपुरुषः वभ्रामि वभ्रावः वभ्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववभ्र ववभ्रतुः ववभ्रुः
मध्यमपुरुषः ववभ्रिथ ववभ्रथुः ववभ्र
उत्तमपुरुषः ववभ्र ववभ्रिव ववभ्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वभ्रिता वभ्रितारौ वभ्रितारः
मध्यमपुरुषः वभ्रितासि वभ्रितास्थः वभ्रितास्थ
उत्तमपुरुषः वभ्रितास्मि वभ्रितास्वः वभ्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वभ्रिष्यति वभ्रिष्यतः वभ्रिष्यन्ति
मध्यमपुरुषः वभ्रिष्यसि वभ्रिष्यथः वभ्रिष्यथ
उत्तमपुरुषः वभ्रिष्यामि वभ्रिष्यावः वभ्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वभ्रतात्, वभ्रताद्, वभ्रतु वभ्रताम् वभ्रन्तु
मध्यमपुरुषः वभ्र, वभ्रतात्, वभ्रताद् वभ्रतम् वभ्रत
उत्तमपुरुषः वभ्राणि वभ्राव वभ्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवभ्रत्, अवभ्रद् अवभ्रताम् अवभ्रन्
मध्यमपुरुषः अवभ्रः अवभ्रतम् अवभ्रत
उत्तमपुरुषः अवभ्रम् अवभ्राव अवभ्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वभ्रेत्, वभ्रेद् वभ्रेताम् वभ्रेयुः
मध्यमपुरुषः वभ्रेः वभ्रेतम् वभ्रेत
उत्तमपुरुषः वभ्रेयम् वभ्रेव वभ्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वभ्र्यात्, वभ्र्याद् वभ्र्यास्ताम् वभ्र्यासुः
मध्यमपुरुषः वभ्र्याः वभ्र्यास्तम् वभ्र्यास्त
उत्तमपुरुषः वभ्र्यासम् वभ्र्यास्व वभ्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवभ्रीत्, अवभ्रीद् अवभ्रिष्टाम् अवभ्रिषुः
मध्यमपुरुषः अवभ्रीः अवभ्रिष्टम् अवभ्रिष्ट
उत्तमपुरुषः अवभ्रिषम् अवभ्रिष्व अवभ्रिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवभ्रिष्यत्, अवभ्रिष्यद् अवभ्रिष्यताम् अवभ्रिष्यन्
मध्यमपुरुषः अवभ्रिष्यः अवभ्रिष्यतम् अवभ्रिष्यत
उत्तमपुरुषः अवभ्रिष्यम् अवभ्रिष्याव अवभ्रिष्याम