Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - परीक्षायाः संवादः (Samskrit conversation - परीक्षायाः संवादः)

परीक्षायाः संवादः

  • विद्यार्थीमित्र, त्वं परीक्षायाः कृते सज्जः वा?

  • विद्यार्थीआम्, अहम् सम्यक् पठितवान्।

  • विद्यार्थीकः विषयः कठिनः अस्ति?

  • विद्यार्थीगणितं मम कृते कठिनम् अस्ति।

  • विद्यार्थीअहं तुभ्यं साहाय्यं करिष्यामि।

  • विद्यार्थीधन्यवादः, त्वं उत्तम उपकारी।

  • विद्यार्थीपरीक्षायाः समयः कः अस्ति?

  • विद्यार्थीप्रातःकाले दशवादनम् अस्ति।

  • विद्यार्थीउत्तमम्, अहं शीघ्रम् आगमिष्यामि।

  • विद्यार्थीशुभेच्छाः! परीक्षायां सफलः भव।