Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - (Samskrit Shabdroop - )

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउःअवः
द्वितीया (to)उम्ऊन्
तृतीया (by/with/through)उनाउभ्याम्उभिः
चतुर्थी (to/for)उवेउभ्याम्उभ्यः
पञ्चमी (from)ओःउभ्याम्उभ्यः
षष्ठी (of/'s)ओःवोःऊनाम्
सप्तमी (in/on/at/among)वोःउषु
सम्बोधनम् (O!)हे ओ!हे ऊ!हे अवः!