Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दृन्भू (Samskrit Shabdroop - दृन्भू)

दृन्भू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादृन्भूःदृन्भ्वौदृन्भ्वः
द्वितीया (to)दृन्भ्वम्दृन्भ्वौदृन्भ्वः
तृतीया (by/with/through)दृन्भ्वादृन्भूभ्याम्दृन्भूभिः
चतुर्थी (to/for)दृन्भ्वेदृन्भूभ्याम्दृन्भूभ्यः
पञ्चमी (from)दृन्भ्वःदृन्भूभ्याम्दृन्भूभ्यः
षष्ठी (of/'s)दृन्भ्वःदृन्भ्वोःदृन्भ्वाम्
सप्तमी (in/on/at/among)दृन्भ्विदृन्भ्वोःदृन्भूषु
सम्बोधनम् (O!)हे दृन्भूः!हे दृन्भ्वौ!हे दृन्भ्वः!