#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सुपुम्स् (Samskrit Shabdroop - सुपुम्स्)

सुपुम्स्

सकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुपुम्

सुपुंसी

सुपुमांसि

द्वितीया

सुपुम्

सुपुंसी

सुपुमांसि

तृतीया

सुपुंसा

सुपुंभ्याम् / सुपुम्भ्याम्

सुपुंभिः / सुपुम्भिः

चतुर्थी

सुपुंसे

सुपुंभ्याम् / सुपुम्भ्याम्

सुपुंभ्यः / सुपुम्भ्यः

पञ्चमी

सुपुंसः

सुपुंभ्याम् / सुपुम्भ्याम्

सुपुंभ्यः / सुपुम्भ्यः

षष्ठी

सुपुंसः

सुपुंसोः

सुपुंसाम्

सप्तमी

सुपुंसि

सुपुंसोः

सुपुंसु

सम्बोधनम्

हे सुपुम्!

हे सुपुंसी!

हे सुपुमांसि!