Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पयस् (Samskrit Shabdroop - पयस्)

पयस्

सकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापयःपयसीपयांसि
द्वितीया (to)पयःपयसीपयांसि
तृतीया (by/with/through)पयसापयोभ्याम्पयोभिः
चतुर्थी (to/for)पयसेपयोभ्याम्पयोभ्यः
पञ्चमी (from)पयसःपयोभ्याम्पयोभ्यः
षष्ठी (of/'s)पयसःपयसोःपयसाम्
सप्तमी (in/on/at/among)पयसिपयसोःपयस्सु / पयःसु
सम्बोधनम् (O!)हे पयः!हे पयसी!हे पयांसि!